पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४१) तत्र विद्वान यपि इदं सर्वे सहसा ज्ञातुं न शक्नोति, न शुद्धोधारणं कर्त्तुं शक्नोति । अतएव अयं नियमः अवश्यमेव कार्ग्य यद यत्र विशेषव्यक्तिस्थानवाचकसंज्ञानां समासः क्रियेत ताः सर्वाः संज्ञाः पृथक् पृथक् तिष्ठन्तु यथा हिन्दी-फारसी- उर्दू-अगरेजी अर्थी भाषाणाम् "। यदि अयं समासः अनेन प्रकारण लिखितः स्याद तदा सुवोध. सरलः च भवितुं सहेति । अन्यः मार्ग. न विद्यते संस्कृतभाषायाः कल्याणाय | ३३ - - इदं एव मतं अस्ति वहनां विदुषां येषु महाविद्वान् प० श्रीपाद दामोदर सातवलेकरमहादयः अग्रगण्यः अस्ति। एवमेध यदि विशेषपुरुषाणां विषये कश्चित् समासे कृतः स्याद् यथा माननीय आत्माराम-आनन्दस्वरूप- ईश्वरी प्रसादजनानाम् नदा इदं सर्व समासे माननीयात्मारामानन्दस्वरूपेश्वरीप्रसाद जनानाम् " भविष्यति । अस्य समासस्य पठनमात्रेण का अपि पुरुषः इद ज्ञातुं न शक्नोति यत् कानि कानि नामानि सन्ति । अवाधरूपेण शुद्धोच्चारणं अपि अस्वं समासस्य कदापि भवितु न अर्हति । एवमेव यादे विशेषनगरनाम्नी एक. समासः फियेत यथा लसनऊ-आगरा-औन्ध-उन्नाव- भगराणाम् इदं सर्व समासे भविष्यति "लखनयागरौधोनावनगराणाम् " भविष्यति । अहं विचा'यामि यद अन्न समासपठनन कश्चित् अपि सरलतथा गातुं न शक्नोति यत् अत्र लखनऊ, आगरा, यौन्ध, उन्नाव नगराणाम् उद्देसनं विद्यते। अतएव एतादृशानां समा साना कः लाम। अनेन तु अस्माक संस्कृतभाषा व्यर्थ पर अपकीर्ति प्राप्मोनि, प्रवोधा-कठिना च कथ्यते । 1 व्याय-अत्र त्रीणि उदाहरणाने दत्तानि अस्माभि । तेषां विषये विचार किगते प्रथमं उदाहरणं विशेषभागणां चिपये, 'हिन्दी' एकस्याः विशेषमाणया नाम आस्ति विद्यते । 4