पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३८) संस्कृतभोपा निर्मिता प्रथमं सर्ने शब्दाः संज्ञाप्रकरणे प्राति- पदिकरूपत्वेन तिष्ठन्ति । - अनन्तरं तेषु सुप्- आदि विविधप्रत्ययाः लगन्ति । अनेके प्रत्ययाः अपि लगन्ति स्थाने स्थाने। अनेन विसर्गस्य प्रयोगः प्रायः सर्वेषु स्थलेषु अवलोक्यते सज्ञातु एवमेव किया। वस्तुतः कृत्रिमोपाय अयं यः प्राचीन विद्वद्भिः तस्मिन् काले अङ्गीकृतः॥ इदं सत्यमस्ति यद्विसर्गप्रयोगस्य न्यूनीकरणाय एवमेव पदेषु संक्षेपानयनाय सन्धि निर्मितः । परं अनेन काठिन्यमपि उत्पन्न संस्कृतभाषायां यत् अन्यासु भाषासु ईडशंन अवलोक्यते । अत एव इदमावश्यक अस्ति यत् विशेषव्यक्ति स्थानवाचक संज्ञाः यथासाध्य स्वरूपे तिष्ठन्तु येन तासु विरूपता न आगच्छेत् । संस्कृते विरूपता आगच्छति । अस्य द्वे कारणे स्तः । प्रथमं तु विशेषव्यक्तिस्थाननामसु अपि विसर्गस्य प्रयोग क्रियते । कदापि कदापि तेषु सन्धि कियते येन परिवर्तनं जायते तथा शुद्ध- नामोच्चारण न भवति । द्वितीयं कारण इदं अस्ति यत् संस्कृते विभक्तयः शब्दाङ्गानि भवन्ति येन विशेषव्यक्तिस्थाननामसु अपि परिवर्त्तनं जायते । प्राचीनाचार्य्ये. अपि इमे प्रश्नाः विचारिताः- प्रतीयन्त विशेषव्यक्तिनामसु यथा रामलाल, इग्रामलाल- इत्यादिपु 'महोदय' शब्दस्य योगं कृत्वा 'महादय' शब्दे विभक्ती कुर्वन्तिस्म | येन नामसु परिवर्तनं न आगच्छेत् । 'रामलालमहो- दयन, रामलालमहोदयाय' इत्यादीनि रूपाणि भवन्ति, येन 'रामलाल' शब्दे परिवर्त्तन विरूपता वा न आगच्छति । } नाम तु 'रामलाल' आस्ति, परं संस्कृते 'रामलाल.' एकवचने 'रामलालौ' द्विवचने तथा 'रामलालाः' बहुवचने ( कर्तृकारके ) जयमेव अन्यविभक्तिपु कथ्यन्ते । संस्कृते 'रामलाल' शब्द: