पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३७) अद्य अनेके नियमाः वार्त्तिकानि वा अनावश्यकानि जातानि सन्ति, यानि संस्कृतभाषायाः वृद्धिमा मागच्छन्ति । अare ente निश्चितं मत अस्ति यद न्यूनातिन्युनं प्रति २५ वर्षानन्तर सर्वेषा भारतीय महाविदुषां एका सभा अवश्यमेव भवेत या संस्कृत- भाषावृद्धिविषय विचारं कुर्यात् । तदा ते सर्वे उपाया अवलम्ब नीया. यन भाषावृद्धि. भवत्, तानि सर्वाणि कण्टकानि दूरी- करणीयानि, यानि वृद्धिमार्गे बाधां उत्पादयन्ति । इद मत पूर्वे अपि दत्त अस्माभि, तथा अस्मिन् स्थले अपि दीयते । यथा तृणादिक वृक्षस्य, शस्यस्य वा वृद्धौ बाधकं भवति, तथा अद्य अनेकानि अनावश्यक वार्त्तिकानि अनेके अनावश्यकनियमाः वा संस्कृतव्याकरणे भाषावृद्धिबाधका भवन्ति । यथा शस्यहिताय वृक्षकल्याणाय वा तृणादिकस्य दूरीकरण आवश्यकं भवति, एवमय भाषावृद्धये अनावश्यक वस्तूना दूरीकरण आवश्यक- वस्तूनां मेलनं अनिवार्य भवति । संस्कृत भाषावृक्षस्य अघ एतानि तृणानि जातानि सन्ति यन अद्य तस्य वृद्धिः अवरुद्धा तिष्ठति । न केवलं एतत् अपि तु अद्य सा मृतप्राया जाता अस्ति । अत एव जीवनसचाराय स्फूर्तिदानाय चा तृणकर्त्तन आवश्यकम् अन्यथा सा मृता भविष्यति । - (३) व्याख्या - अयं नियम कार्य यत् व्यक्तिवाचक स्थान- वाचकलशासु विसगंस्य प्रयोगः न फरणीय सस्ते विसर्गस्य प्रयोगः अत्यधिक भवति । ससारस्य अन्यासु भाषासु पत्रमेच भारतस्य अन्या प्रान्तीय भाषासु विसर्गस्थ प्रयोग न भवति । भवति चेत् तदा पतावान् न भवति यथा सस्ते अवलोक्यते । कारण इदं अस्ति यद सस्तं एका संस्कृत भाषा विद्यते अर्थात् लोकसंस्कृतस्य प्रथम व्याकरण अनन्त व्याकरणानुरूपेण