पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिष्यते, कारिण्य से, कारिष्ये, कारिष्यन्ते कारिप्यध्वे कारियामहे अकार्यत, अकार्यन्त अकार्यथाः, अकार्ये, कार्येत, कार्येथाः, कार्येय, अकार्यध्वम् अकार्यामहि कार्येरन् कार्येध्वम् कार्यमाह (१३०) (ऌट्) ( लङ् ) (लिङ्) चिकीपति, चिकीपन्ति चिकीर्णसि, चिकीपंथ चिकीर्षामि, चिकीर्पामः 1 'कृ' धातोः सन् प्रत्ययान्तस्य रूपाणि । (लट् ) . (लुटू) चिकीर्पिष्यति, चिकीर्पिप्यन्ति चिकीर्पिप्यसि, चिकीर्पिप्यथ चिकीर्पिप्यामि, चिकीर्पिष्यामः (लद्) आत्मनेपदे समानरूपाणि भवन्ति । अचिकीत् अधिकीपन् अधिकीपंः, अधिक्रीपंत सचिषीपम्. अचिकीपांम आत्मनेपदे समानरूपाणि भवन्ति ।