पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिकीर्पेत्, चिकीर्षे, चिकीर्पेयम्, चिकीयंत, निकी प्यंसे, चिकीध्ये, चिकीर्पेयुः चिकीत विकीपैम चेक्रीयते, चेक्रीयमे, चेक्रीये, (१३१) (लिड्) कर्मवाच्ये रूपाणि । (लट्) चिकीपर्यन्ते चिकीर्घ्यध्वे चिकीप्यमहे (लट्) चिकीर्पिप्यते, चिकीर्पिध्यन्ते चिकीर्पिष्यसे, चिकीर्पिध्यध्ये चिकीर्पिप्ये, चिकीर्पिष्यामहे (लड्) L चिकीष्येत, चिकीप्येरन चिकी ष्येथाः, चिकीध्येय, चिकी ध्येध्वम् चिकी महि पुन. पुनः अतिशयार्थे यड् प्रत्ययान्तस्य 'कृ' धातो: रूपाणि | ( लट् ) चेक्रोयन्ते चेक्रीपध्वे चेक्रयामहे (ऌट्) आत्मनेपदे समानरूपाणि भवन्ति । चेकीयिष्यते चेक्रीयिष्यन्ते कीयिष्यसे, चक्रीयिष्यध्ये चेक्रीविष्ये, चेकीयिष्यामहे आत्मनेपदे समानरूपाणि भवन्ति ।