पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परस्मैपदे कारयति, कारयन्ति कारयास, कारयथ कारयामि, कारयामः अकारयत्, अकारय, प्रेरणार्थे-णिच् प्रत्यये- ( लट) कारयिष्यति, कारयिष्यन्ति कारयिष्यति, कारायेष्यथ कारयिष्यामि कारयिष्यामः 9 अकारयन् अकारयत अकारयम्. अकारयाम कारयेत्, कारयेयुः कारयेत कारयेः, कारयेयम्, कारयेम फायते, कार्य से, चायें, ( लट् ) कार्यन्त पार्यव्य कार्यामंद आत्मनेपदे कारयते, कारयन्ते कारयले, कारयध्ये कारयामहे कारये, ( लड्) कारयिष्यते. कारयिष्यन्ते कारयिष्यसे, कारयिष्यध्वे कारयिध्ये, कारयिष्यामहे अकारयत, अकारयन्त अकारयथा, अकारयध्धम् अकारये, अकारयामाह कारयेत, कारयेथा कारयेय णिजन्तस्य 'कृ' धातोः कर्मवाच्ये रूपाणि । कारयेरन् कारयेध्यम् कारयेमहि , आत्मनेपदे समानरूपाणि भवन्ति ।