पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परस्मैपदे अकरोत्, अकुर्वन्, अकरो, अकुरुत, अकरवम् अकुर्म, , कुर्यात्, कर्युः, कुर्यात, कुर्याः, कुर्याम्, कुर्याम, क्रियते, क्रियन्ते क्रियसे, क्रियध्वे क्रिये, क्रियामहे करिष्यते, करिष्यन्ते करिष्यसे, करिष्यध्वे करिष्ये, करिष्यामहे अक्रियत, अक्रियन्त अक्रियथाः, अक्रियध्वम् अक्रिये, अक्रियामहि क्रियेत क्रियेन् क्रियेथाः, क्रियेध्वम् कियेय, क्रियेमहि (१२८) (लङ् ) आत्मनेपदे अकुर्वत भकुरुत, अकुरुथाः, अकुरुध्वम् अकुरुमहि अकुर्वि, (विधिलिङ्) कर्मवाच्ये (लट्) एवमेव आत्मनेपदे अपि रूपाणि यन्ति | (लट्) कुर्वीत, कुर्वीरन् कुर्वीथाः, कर्वीध्वम् कुर्वीय, कुर्वीह (लिङ्)