पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११७) . न भवति, अतएव तस्य निस्सारणं आवश्यकं युक्तियुक्त च । क्रियायां एवमेत्र संज्ञायां द्विवचनस्य निस्सारणात् वर्णनातीत सारल्य सस्कृते आगामेष्यति तथा क्रियाया एवमेव सज्ञायां रूपाणि अपि न्यूनानि भविष्यन्ति । अत्र क्रिया या विषये द्विवचन निस्साय्ये 'डुकृञ्' धातो रूपााण दीयन्ते । सशाया विषये अन्यत्र दास्यने । एक अन्यत् अपि संशोधन आवश्यक प्रतीयते । यत्र एकस्य धातोः यथा 'डुकृञ्' घातो एकार्थे अनेकानि रूपाणि चलन्ति एकस्मिन् लकारे तथ एक रूपं देयम् । यथा डुकृञ् घातोः यन्त प्रकरणे एकार्थे यङ्लुगन्ते अपि रूपाणि चलन्ति अतएव यन्तप्रकरणे दत्तानि रूपाणि प्रशस्तानि स्यु अर्थात् मानितानि स्यु. । एवमेव अन्येषु स्थलेषु अपि मन्येत । यदा अस्माक मतानुसार लकारेषु अद्यतन अनद्यतनभेद न स्थास्यति तदा लट् वर्त्तमाने, लट् सामान्यभविष्यत्काले, लइ सामान्य- भूतकाले तथा लिए विध्यादौ, तथा हेतुहेतुमद्भावे च प्रयुक्त स्यात् । द्विवचनस्य निस्सारणे चतुर्लकाराणा इमानि रूपाणि भविष्यन्ति । चतुर्लकाराणां रूपाणि । (लट्) परस्मैपदे करोति, कुर्वन्त करोपि, करोमि, कुरुथ फुर्मः करिष्यति, करिष्यन्ति परिष्यसि फरिष्यथ परिष्यामि, परिष्याम, (लद्) आत्मनेपदे पुस्ते, युरुपे, धुर्वे, चंते कुरुध्ये कुमद्दे करिष्यते, करिष्यन्ते करिष्यसे, परिष्यध्ये करिष्ये, करिष्यामद्दे