पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२५) एव अर्चनं करोति, प्रधानपदे च संस्थापयति । इदं एव अस्माकं विदेशीय संस्कृत समादरणस्य समुचितं उत्तरं भवितुं अर्हति यद अपेक्षते अद्य संसार. । - व्याख्या - (१) सर्वे जनाः सन्धिरहितं लेखें सरलतया अबाध रूपेण पठितुं शक्नुवन्ति। सन्धिरहिते लेखे पदानि पृथक् पृथक् तथा स्वरूपे विद्यन्ते, अतएव तेपणं सर्वेषां शब्दोच्चारणं आप माचे यति। विविधपदानां स्वरूपक्षानं अपि सरलतया भवितुं अर्हति । व्याख्या - (२) सम्पादक महोदस्य सर्वैः विचारैः सह सहमति आवश्यका ने अस्ति । इद आवश्यक निवेदनं कृत्वा लकाराणां विषये पुनः दीयते । - चतुर्लकाराः । इदं निवेदितं अस्माभिः यत् लौकिक संस्कृते केवलं चतुर्लकाराणां आवश्यकता विद्यते । इदमपि कथित अस्माभिः यद् द्विवचनस्य आवश्यकता नास्ति । इदमपि ज्ञात पाठकैः यत् एकस्य पय हुन् म्" धातोः प्राय ०५१२ रूपाणि भवन्ति । कश्चित् अपि सस्कृतश इमाने सर्वाणि रूपाणि स्मर्तु न शक्नोति । बहाने रूपाणि न प्रयुज्यन्ते । इद अपि पूर्णतया सिद्धं कृतं अस्माभि. यत् अद्यतन - अनद्यतनभेदं अवलम्म्य विविधलकाराणां आवश्यकता न विद्यते। इस भेद अवलम्ब्य लकारेषु विभाग कियते येत् तदा अन्ये अपि अनन्ता, भेदाः भवितुं अर्हन्ति । तदा अयमपि प्रश्न उपतिष्ठते यत् प्रदर प्रहर क्षणक्षणयुत मेदं अवधार्य लकार विभागः कथ न स्यात् । अनमन व्यावहारिकcent केवल चतुर्ल- फाराणां आवश्यक्ता वर्तते यथा संसाग्स्य अन्यामु भाषासु अब लोफ्यते । प्राय सर्वासु भाषासु मुख्यरूपेण चतुरूंकारा. पय अय- सोफ्यन्ते । ते पत्र संस्कृतभाषाया अपि भवन्ति । इन्द्रमपि कथितं 66