पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२३) दायिक. सरकार साम्प्रदायिकताप्रचारकाणां न केवल विरोध एव करोति प्रत्युत तान् दण्डयति अपि । यस्य साम्प्रदायिकतावादस्य जनतायाः सरकार स्थिति न कामयते त एव सरकाराधिष्ठात्री जनता एव काचित् सङ्घभूय प्रसहा याद संस्थापयेत् तर्हि महा. खेद. एव । विश्वशान्तिस्थापका भारतीया समस्त जगत् आत्म- सदश मन्वाना न कस्यचित् विदेशीयस्य धर्मस्य, सम्प्रदायस्य जनस्थ आहत असत्कारं वा चिन्तयन्ति न कस्याश्चित् विदेशीयाया संस्कृतेः वा भाषायाः वा भारतीयानां विचारे तु तद्देशवासिनां धर्मसम्प्रदायसस्कृतिभाषा यथा तेशं दृष्टौ सम्मान अर्हन्ति तथा एव अस्माकं अपि । भारतीयानां अय उदार. सिद्धान्तः 'स्वे स्थे कर्मणि अभिरत ससिद्धिं लभते नर " स्वधर्मे निधनं श्रेय पर धर्म. मयावह सर्वे भवन्तु सुखिन. सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद् दु खभाग् भवेत्' इति । भारतीया तुपूर्वत एव उपदिशन्ति यत् सर्वे स्वधर्मकर्मसम्प्रदाय संस्कृतिभाषासु सुदृढाः स्यु | वे न कस्यचित् धर्मादीना ग्रहण इच्छन्ति न परेषां स्वस्मिन् समावेशनम् । इत्थ एकसस्कृतिप्रचार कारका अपि विदेशोयशन्दयहिष्कारका इव साम्प्रदायिकता- प्रचारका एच यक्ष्यन्ते । अस्माकं पुरातन एतत् मत यत् कस्या श्चित् अपि भाषाया रूढिंगता सज्ञाशब्दा तद्रूषे एवं आया । पतेषा सस्कृतीकरण अनुचितम् । एतस्मात्कारणात् एवभारतीय- विधानानुष्ठिताना शब्दानां यत् सस्कृतीकरणं अकारि कैश्चित् तत् न उचित अस्माभिः मतम् । परभाषाशञ्दग्रहणं तु साधारणी वार्ता अह तु भारते सर्वासां विदेशीयमापाणां अध्ययन अध्यापन कामये । अरबीजन्यमाया तु एक प्रकारेण तथा एवं सांस्कृता यथा हिन्दीप्रभृतय । गतदिने एच उर्फ अफगानराजदूतेन परतोभाषा संस्कृतात् उत्पन्ना प्रभाविता च इति । -