पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२१) चकितचकितः । प्रथमः समाचारः तु काबुलविश्वविद्यालयस्य साहित्यपाठक्रमे संस्कृतस्य अनिवार्य अध्ययनम् द्वितीयः च चिदम्बरस्थाण्णामले विश्वविद्यालयस्य पैरिसविश्वविद्यालय- संस्कृताध्यापक डा०लुई रेणुकृतं संस्कृतस्य राष्ट्रभाषात्वसमर्थनम्। विदेशीयै. कृतः अयं अत्युत्कृष्टः संस्कृतभाषायाः आदरः भारताव उत्तरं अपेक्षते यव तस्य कहिशी विदेशीय भाषासु समादरवुद्धि, इति विदेशीयेपु, विदेशीयसंस्कृतिषु संस्कृते च ? 1 लखनऊ नगरे आचार्य्यनरेन्द्रदेवेन उतं आसीत् यत् भारतस्य संस्कृतज्ञैः एशियायाः भाषाः अध्ययनायाः यतः तासु प्राचीनाः सांस्कृताः ग्रन्थाः अनूदिताः प्राप्यन्ते । गतवर्षे काशीगवर्नमेण्ट संस्कृत कालिजस्य समावर्त्तनोत्सवे महामहोपाध्याय श्री विधु- शेखर मट्टाचार्येण उक्त आसीत् यत् चीनभोटपालाप्राकृतमापाणां अध्ययनं अन्तरा संस्कृताध्ययनं एवन पूर्ति एति । गतसप्तादे काश्यां श्री सम्पूर्णानन्देन अपि अभिहितं यत् दिन्देशियायाः पुस्तकालयेषु संस्कृत ग्रन्थाः विद्यन्ते । तेषां अवलोकनँ आवश्यकम् । मेरठे श्री गोविन्ददासः सिहलश्यामभाषयोः संस्कृताचुर्य साधयाञ्चकार । भारतस्थितेन रूसराजदूतेन अपि रूमे संस्कृताध्ययनोत्साहः वर्णित । अमेरिकाया अपि काश्चन संस्था: संस्कृतं प्रचारयन्ति । एभि सर्वे तात्कालिके प्रमाणे ज्ञायते यत् संस्कृतभाषायाः समादरः सर्वे क्रियते, तहिं भारतीयाः किमर्थ साधारणभाषायें हिन्यै कालं यापयन्त अन्ताराष्ट्रिय सम्पर्कस्थापनात् विरलाः भवन्ति ? वृहत्तरभारतस्य निर्माण कि हिन्धाधारण सम्भाव्यते ? तस्मिन् दिने स्पष्टं उक्त आचार्यनरेन्द्रदेवेन यत् इयं अतिलजायाः यातां यत् एतद् भारवहने हिन्दी या असमर्था । अस्यां