पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 एव देयम् | यदि कश्चित् पुरुषः " जवाहरलाल इति कथ्यते तदा " जवाहरलालो वदति " जवाहरलालः वदति " वा अस्य कथनस्य का आवश्यकता ? जवाहरलाल वदति " तत् एव कथनीयम् " विसगांदर्शनम् " एकेन नवीनसूत्रवलेन यस्य निर्माण आवश्यकम्, यथा “असंहिता वाक्ये " अस्य स्त्रस्य रचनं भाषा- हिताय आवश्यकम् । एताभ्यां द्वाभ्यां सूत्राभ्यां संस्कृतकल्याण भवितुं अर्हति । इमे सूत्रे संस्कृतभाषायै सर्वकालीनं रूपं प्रदास्यतः, येन भूयः सस्कृत विश्व-भाषा भविष्यति पूर्ववत् । अन्यानि कतिपयसंशोधनानि आवश्यकानि अपि सन्ति यथा लकारपु । अन्येषां संशोधनानां विषये अन्यन कथयिष्यते, परं अन्न लकाराणां विपये निवेद्यते । यद्यपि पूर्वाध्याये आप सन्धिविषयः विशेषतया सुस्पष्ट कृतः अस्माभि, परं अस्मिन् स्थले अपि तस्य स्पष्टीकरणं आवश्यक अभवत् । अस्य लेखस्य तृतीयधारायाः ( पैरायाः ) एकं समासस्य उदाहरण दत्वा लकाराणां विषये कथयिष्यते । तत्र विद्यते " यद्धिन्दीसंस्कृतोद्वं ग्रेजीत्यादिविविधभापाणां एको उद्भूतः संयोगो.... 1 + .... >> ( " प्रथमं "यदिन्दी" अवलोकनयम् । इद विद्यते " यत् + हिन्दी | पदसन्धिकरणे " हिन्दी " " हिन्दी" भवति, परं “धिन्दी " का भवति ? द्वितीय संस्कृतोद्वैग्रेजीत्यादिविधि घभाषाणाम् " समासः अस्ति । अन एतेषां शन्दानां समसनं विद्यते संस्कृत + उर्दू + अंग्रेजी + इत्यादि विविध + भाषाणाम् ” । प्रथमं तु अयं समासः पठन न भागच्छति । शुद्धोधारणं तु अस्य कदापि भवितुं न अर्हति । अनेन प्रकारेण अस्य उधारणं भविष्यति यथा 'संस्कृतोर+इमेजीत्यादि+विविधभाषाणाम्'। पर 'सस्कृतोर' इंग्रेजीत्यादि कश्चित् शब्दः नास्ति । अतएव समासेपु अयं सुधारः "