पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११८) तावव जीर्णोद्धारोपायः करणीयः । अद्य संस्कृतं मृतप्रायं इति 'कथ्यते, मृतं न स्यात् कदाचित् तत् एव करणीयम्। संस्कृतभविष्यं भवतां हस्ते विद्यते । संस्कृतस्य सर्वकालीनं रूपं अन्वेषणीयं, यत् तावत्पर्यन्तं तिष्ठेत्, यावत् लोके सूर्य, चन्द्रः च तिष्ठति सम्पादक महोदयस्य शब्देपु, यावत् भारतवर्षं स्यात् यावत् विन्ध्यहिमाचलो । यावत् गङ्गाच गोदा च तावत् एव हि संस्कृतम् ॥ एतस्य सुवर्णदिनस्य आनयनाय सम्पादकमहोदस्य लेखन- परिपाट्याः शैल्याः वा सूक्ष्मदृष्ट्या समालोचना क्रियते । स्थूल- दृष्ट्या तु काचित् अपि हानिः न प्रतीयते । " , 66 66 लेखस्य द्वितीयधारायां (पैरायाम्) विद्यते" लखनऊ नगरे आचार्य नरेन्द्र देवेनोक्तमासीद् यद्भारतस्य संस्कृतशैरेशियाया भाषा अध्ययनीया यतस्तासु प्राचीनाः सांस्कृता ग्रन्था अनूदिताः प्राप्यन्ते " । अत्र “ भाषा, अध्ययनीया, सांस्कृता, प्रन्था " शब्दाः बहुवचने विद्यन्ते येशं रूपाणि सन्ति " भाषाः, अध्यय- नीयाः, सांस्कृताः, ग्रन्थाः " | " भाषा अध्ययनया, सांस्कृता एकवचने अपि भवितुं अर्हति, परं " ग्रन्था" कदापि नहि । "ग्रन्था " शब्दः संस्कृते न विद्यते । अतएव स्थानेस्थाने भ्रमः भवितुं अति | आश्चय कथं संस्कृतज्ञैः अयं दोषः न अनु- भूयते । अस्यां धारायां (पैरायाम् ) एकस्मिन् स्थले विद्यते 'यदिन्देशियायाः' अर्थात् यद् + धिन्दशियायाः " वस्तुतः अस्ति "यत् हिन्द-एशियायाः" एकस्य देशस्य हिन्द एशिया नाम अस्ति नतु हिन्देशिया, अथवा " घिन्देशिया " यय सन्धिकरणे भवति । वस्तुतः नियमः अयं कार्यः यत् “ व्यक्ति स्थान, वाचक, संशाः " सरूपे तिष्ठन्तु । यदि " हिन्दू एशिया" नाम अस्ति, तदा तत्