पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११७) कालप्रभावात् संस्कृतज्ञानां मूर्खत्वाद वा संस्कृतं केवलं पण्डिता- नां भाषा अभवत् जनभाषा स्वपदं विहाय, यदा शासकैः संस्कृत- साहित्यं येन केन प्रकारेण नष्टीकृतं, यदा मुद्रणादि- सौविध्यं देशे न आसीद, तदा यदि इयं महादोषपूर्णा अपि लेखनादि परिपाटी प्रचलिता संस्कृतसाहित्यस्य धर्मग्रन्थानां संरक्षणाय क्षन्तव्या, परं अद्य तस्य आवश्यकत्ता न अस्ति । ● अहं आनामि यत् केचित् पण्डिताः संस्कृतस्य सर्वस्यां जनतायां पंक्तिभेदं विहाय प्रचारं न कामयन्ते, न ते तस्य विश्वप्रचारं कामयन्त पूर्ववत्, परं इंडशानां जनानां कथितपण्डितानां अतिलघ्वांसंख्या विद्यते । अद्य संस्कृतोत्थानस्य भूयः समयः आगतः अस्ति ईश्वरे- च्छया । अतपय उन्नतिः भविष्यति एव कश्चिद इच्छेद न वा। संस्कृत- भाषाया आदरो' वस्तुतः 'संस्कृतभाषायाः आदरः' अस्ति। 'संस्कृत- भाषाया' पदं न अस्ति, न 'आदरो' । कथं चालक संस्कृत- पठनपाठनेच्छुक पदानां शुद्धरूपं शातुं शक्नोति । संस्कृतभाषायाः अयं महत्तमः दोषः यद कश्चित् अपि श्रवणमात्रेण संस्कृतं शिक्षितुं न शक्नोति । संसारस्य अन्याः सर्वा. भाषा: श्रवणमात्रेण कथनमात्रेण वा जनाः शिक्षितुं शक्नुवन्ति संस्कृतं विहाय | संस्कृत भागकाठिन्यस्य इदं एकं अकाट्यं प्रमाणम् । इदं सर्व संस्कृत सावधानतया उदारतया देशकल्याणाय विचारणीयम्। संकुचितावेचारैः किञ्चित अपि भवितुं न अर्हति । लोके सर्वाणि वस्तूनि परिवर्तनशीलानि, अतपय वस्तुपु नवीनजीवन प्रदानाय प्राणदानाय चा जणिशरीवत् परिवर्तनोषधं आवश्यकम् । समयः बलवान् समयानुसारं अस्माभिः व्याप करणीयम् । अद्य संस्कृतभवनं जीणं विद्यते, यस्य लोपः अवश्यम्भावी किञ्चित्कालानन्तरम्। थावत् समयः तिष्ठति