पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११६) " झलां जशोऽन्ते " ८ | २ | ३९ । (सू. सं. ८२) भारताद् " इति भवति । परं "भारताव" पदस्य 'भारतान्' अपि भवितुं अर्हति यदि उत्तरपदस्य म प्रथमवर्णः स्यात् । यरो नु नासिकेऽ नुनासिको वा " ८।४।४५ (सू. सं. ८३ ) यथा “भारतान्नोत्तरं अपेक्षते"। अत्र भारतात् शब्दस्य भारतान् भवति । भारतान् शब्दस्य द्वौ अर्थौ भवतः द्वितीयायां अर्थात् कर्माणि । द्वितीयायां भारतान् शब्दस्य द्वौ अर्थौ भारत निवासिनः भारतस्य अपत्यानि वा भवतः । अतएव पदेषु सन्धिकरणे पूर्णभ्रमः भवितुं अर्हति । अस्यां दशायां वाक्पदेषु सन्धिकारणात् भ्रमः एव उत्पद्यते । लाभ. तु कश्चित् अपि न भवति । 6 ( २ ) " कृतोऽयमत्युत्कृष्टः संस्कृतभाषाया आदरो भारतादुत्त- रमपेक्षते " एकं अन्यं उदाहरणं अत्र दीयते । वाक्येन अनेन प्रका रेण भवितव्यम् । “ कृतः अयं अत्युत्कृष्टः संस्कृतभाषायाः आदरः भारतात उत्तरं अपेक्षते " । चाक्यपदेपु सन्धिकरणे का आपत्तिः आपतति इति स्पष्टीक्रियते । प्रथमं " कृतः अयं अत्युत्कृष्टः कृतोऽयमत्युत्कृष्टः " सञ्जातः । संस्कृतज्ञैः अस्य उच्चारणं करिष्यते " कृतोऽयमत्युत्कृष्टः " । " कृतोय " शब्दः न अस्ति, न " मृत्यु- त्कृष्टः ” । अनेन प्रकारेण सर्वथा अशुद्धं उच्चारणं भविष्यति । पदानां शुद्धोच्चारणं नितान्तं आवश्यकम् । १ 97 यदि इदं अपि भवितुं न अर्हति संस्कृते, तदा का नाम भाषा संस्कृतम् । इदं पूर्वोदाहरणे स्पष्टुं कृतं अस्माभिः यव प्रथमं तु शब्दाः विरूपतां गृहन्ति वाक्येषु सन्धिकारणात् । द्वितीयं शुद्धो- धारणं आप न भवति शब्दानां पदानां वा महादोषौ पतौ । कदापि बालकाः संस्कृत शब्दानां शुद्धरूपं शातुं न शक्नुवन्ति । एवं लेखनपरिपाटी महादोषपूर्णा सर्वथा त्याज्या । गतसहस्र द्विसहस्रवर्षेषु यदा संस्कृतस्य महान् हालः सञ्जातः यदा बौद्ध-