पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११५)) !

  • 3

प अनेन प्रकारेण संस्कृत वर्णनातीत काठिन्य सजातम् । यद्य संस्कृतभाषा केवल पुस्तकभाषा' जाता। संस्कृतं व्यवहारभाषा न अवलोक्यते । व्यवहारभाषायां तु एता- दृशं काठिन्यै नं भवितुं अर्हति । कथितप्राचीनपरिपार्टी मन्य मानाः पण्डिताः संस्कृतस्य सर्ववर्गेषु सर्वसाधारणपुरुषेषु प्रचार न कामयन्ते। ये संस्कृतविद्वत्सु प्रचारं कामयन्ते, ते लघु संख्यायां विद्यन्ते, परं ते अपि संस्कृतस्य सरलीकरणे वास्तविक रूपेण अग्रेसराः न भवन्ति । कथितप्राचीनपण्डितानां भयात् दुर भ्यासात् दुराग्रहात् वा ते अपि वाक्येषु सर्वत्र सन्धिप्रयोग कुर्वन्ति येन संस्कृते पूर्ववत काठिन्यं तिष्ठति । एकं अन्यत् अपि कारणं वाक्येषु सन्धिप्रयोगस्य भवितुं अर्हति । कदाचित पण्डिताः विभ्यति यत् यदि ते वाक्येषु सन्धि- प्रयोगं न करिष्यन्ति तदा सन्धिनियमान् विस्मरिष्यन्ति । परं अयं अपि भ्रमः एव | यस्य सम्पादकीय लेखस्य अत्र उद्धरणं दीयते तत् कश्चिदपि पुरुषः (महापण्डितः किं न भवेत् / अवाध- रूपेण पठितुं न शक्नोति । चाक्येषु सन्धिकरणस्य अयं महा- दोषः । अस्य दोषम्य दूरीकरणे संस्कृतज्ञानां संस्कृतमापायाः च कल्याणम् । सम्पूर्णलेखस्य पठनात् संस्कृताः अस्माक निवेदनस्य सत्यतां अनुभविष्यन्ति । तथापि अत्र द्विनोदाहरणानि लेखात् अत्र दायन्ते येन अस्माकं निवेदनं स्पटवरं स्यात् ॥ १) सर्वप्रथमं लेखस्य शर्षिकं अवलो- कनीयं पाठकः तत् विद्यते "भारनादुत्तरमंपेक्षते । वस्तुतः " अनेन शीर्षकेन भवितव्यम् “भारतात् उत्तरं अपेक्षते " येन पदानि स्वरूपे पृथफू पृथक् तिष्ठन्तु । कः संस्कृतक्षः अन्धः अपि इदं शीर्षकं ज्ञातुं शक्नोति। " भारतात्" इदं पदं विद्यते परं घाक्यपदेपु. सन्धिकरणे अस्मात् सूत्रात्-