पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

→ ये नक्कन्दिवं संस्कृतस्य राष्ट्रभाषात्वाय यतन्ते । संस्कृतस्य प्रचा रणे तेषां महोदयानां महान् उद्योगः वर्त्तते । तेषां द्वे प्रतिज्ञे विद्येते - ( १ ) अस्यां एव शताब्धां संस्कृतं राष्ट्रभाषा भवेत् । अयं एव संस्कृतस्य उद्देशः । ( २ ) यावत् - भारतवर्ष स्यात् यावत् विन्ध्यहिमाचलौ । यावत् गङ्गा च गोदा च तावत् एवाह संस्कृतम् ॥ प्रथमं तु अस्माकं इदं निवेदनं साधारणतया भारतस्य सर्वेषां विदुषां कृते विद्यते, परं अहं विशेषतया सम्पादकमहोदयस्य 'संस्कृतप्राण' स्य सेवायां निवेदयामि यत्कथं तै. पतेषां उपायानां अवलम्वनं न कियते येन 'सस्कृतम्' राष्ट्रमाणत्वाय योग्यं स्यात् । किं इदं न विचार्यते तैः यत्संस्कृतं प्रचलितरूपे राष्ट्रभाषा भवितुं अर्हति न चा । कानि कानि संशोधनानि आवश्यकानि सन्ति संस्कृतभाषायां येन सा सरला सुवोधा च स्यात् ते मया वारंवार निवेदिता यत् प्रचलित संस्कृते संशोधनानि आवश्य कानि सन्ति येन संस्कृते सारल्यं सुयोधत्वं च भगच्छेत् । तेषां संक्षेपेण उत्तरं इदम्, "......सरलसस्कृतस्य अहं अवश्य पक्षपाती भाषणसमये सन्धौ नियमराहित्यं स्वत एव जायते परं न तल्लेखनवस्तु । अस्माकं समस्तभारतस्य महाविदुशं पत्रम् । तत्र नियमरहितं प्रकाशनं असम्भवम् | " वाक्ये स सन्धि विवक्षां अपेक्षते " । स इत्येव मन्ये । " .. यदि इद सत्यं अम्ति यत् “वाफ्येषु सन्धि विवक्षां अपे क्षते " तदा वाफ्ये क्रियेत न था | वाक्यपु सन्धिः न प्रियेत चेद् तदा सम्पादक महोदयस्य मतानुसारं एच वाफ्यं संस्कृत व्याकरण- ८