पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१११) वा चिन्तयन्ति न कस्याश्चिद् विदेशीयायाः संस्कृतेर्वा भाषायाः । भारतीयानां विचारे तु तत्तद्देशवासिनां धर्मसम्प्रदायसंस्कृति- यथा तेषां दृष्टौ सम्मानमर्हन्ति तथैवास्माकमपि । भारतीयानामयमुदारः सिद्धान्तः - स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः स्वधर्मे निधनं श्रेयः परधर्मो भयावहः |' 'सर्वेऽत्र सुखिनः सन्तु सर्वे सन्तु निरामया । सर्वे मद्राणि पश्यन्तु मा कश्चिदुखमाग्भवेत्' इति । भारतीयास्तु पूर्वत एवोपदिशन्ति यत्सर्ये स्वधर्मकर्म सम्प्रदाय संस्कृतिभापासु सुरढाः स्युः । ते न कस्यचिद्धर्मादीनां ग्रहणमिच्छन्ति न परेषां स्वस्मिन् समावेश- नम् । इत्थमेकसंस्कृतिप्रचारकारका अपि विदेशीय-शब्द- यहिष्कारका इव साम्प्रदायिकताप्रचारका एव वक्ष्यन्ते । अस्माकं पुरातनमेतन्मतं यत्कस्याश्चिदपि भाषाया रूढिगताः संघाशब्दास्तद्रूप एव ग्राहयाः एतेषां संस्कृतिकरणमनु- चितम् । भाषा एत मात्कारणादेव भारतीय-विधानानुष्ठितानां शब्दानां यद संस्कृतिकरणमकारि कैश्चित्तन्नोचितमस्माभिर्मतम् । परभाषा शब्दमदणं तु साधारणी वार्ता महं तु भारते सर्वासां विदेशीय भाषाणामध्ययनमध्यापनं कामये । अरयीजन्यमापास्तु एक- प्रकारेण तथैव सांस्कृता यथा हिन्दीमभृतयः । गतदिन पयोक्त- मफगानराजदूतेन पश्तोमाण संस्कृतादुत्पन्ना प्रमाधितेति । अस्यामप्रस्थायामुर्दुणिया हिन्दुस्तान्या विरोघेऽनीचित्यमष- लोकयामो वयं यत उर्दू पनी-अरवीभाषाप्रभायिता ततो निग्यता च ।