पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०९) लखनऊ नगरे आचार्य नरेन्द्रदेवेनोक्तमासीत् यद्भारतस्य संस्कृ तारेशियाया भाषा अध्ययनीया यतस्ताप्नु प्राचीनाः सांस्कृत. ग्रन्था अनूदिताः प्राप्यन्ते । गतवर्षे काशी-गवर्नमेण्ट-संस्कृत कालिजस्य समावर्त्तनोत्सचे महामहोपाध्याय श्री विधुशेसर भट्टाचार्येणोकमासीत् यच्चीनभोटपालीमाकृतभाषाणामध्ययन- मन्तरा संस्कृताध्ययनमेव न पूर्तिमेति । गतसप्ताहे काइयां थी सम्पूर्णानन्देनाध्याभेहितं यद्धिन्दैशियायाः संस्कृतग्रन्था विद्यन्ते श्री गोविन्ददासः तेषामचलोकनमावश्यकम् सिंहलदयामभाषयोः पुस्तकालयेषु । मेरठे संस्कृतप्राचुर्य साधयाञ्चकार । भारतस्थितेन रूसराजदूतेनापि रूसे संस्कृता- ध्ययनोत्साहो 1 वर्णितः । अमेरिकाया अपि फाश्चन सस्थाः सस्कृते प्रचारयान्ते । एभिः सर्वस्तात्कालिक प्रमाणैज्ञायते यसंस्कृतभाषायाः समादरः सर्वैः कियते, ता भारतीया किमर्थ साधारणमापाये दिन्ये कालं यापयन्तोऽन्ताराष्ट्रिय सम्पर्क- स्थापनाहिरना भवन्ति बृहत्तरभारतस्य निर्माण किं हिन्द्या- धारेण सम्भाव्यते ? तसिन् दिने सुस्पष्टमुक्तमाचार्यनरेन्द्र देवेन यदियमातेलजाया बातां यदेतद्भावने हिन्दी सर्वथा असमर्था । अस्यामवस्थायां भारत कूपमण्डूकीमुघतानां हिन्दिवतां सुध्दो यो विरोध आदिष्ट विचारवद्भयो भारतीयेभ्यः स किं डा० लूईरेणोरपराघत्येन गणयिष्यते ? द्विन्दिमागं भारते परन यदा केचन पृच्छन्ति ततया विदेशान सम्पर्कस्थापनं तु दूरदूरम् । होकलामाम-मदाराष्ट्र-गुर्जर- दक्षिण भारतेषु को हिन्दी महीतुमुद्यतः ! उत्तरमारनेऽपि कि सर्व एव सन्ति हिन्दिराप्रमापान्यपक्षपातितः १ विमुत्तरभारतेऽपि हिन्दुस्तान्प्रति संस्कृतराष्ट्रापातितो न मन्ति !