पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०५) "बहुलं छन्दसि " ११४१३९, ७३, ७६ इत्यादि । वैदिकभापातः विश्वस्य सर्वाः भाषा: निस्सृताः अतपव सम्पूर्ण वैदिकभाषाशानं आवश्यकम्। अनेन कारणेन अपि वैदिकव्याकरणं शब्दकोषः या यथा पूर्णः सात् तथा करणीयः । द्वितीयं भगवन्तः वेदाः भारतीयानां सर्वोपरि धर्मग्रन्थाः येषां पठनपाठनं अनिवार्थम् । स्थाने स्थाने कथितं यत्- "वेद' अखिलः धर्ममूलम् 'श्रुतिप्रामाण्यतः विद्वान् स्वधर्मे निविशेत वै " ( मनु अ. २१६, ८) इत्यादि । अतपय धर्मानुसारं वयं धर्मशाः धार्मिकाः च न भवितुं अमः, यावत् भगवतः वेदान् अर्थात् तेषां अर्थान न जानीमः । यदि अद्य कोटि-कोटि-भारतीयेषु ऋित्रि घेदशा स्युः तदा तेन किं भवति । द्दयां अवस्थायां भारतपतनं अवश्यम्भावि । भारतीयानां भारतधर्मः वेदधर्म एव, भारतीया संस्कृतिः वेदिक संस्कृति एव । भारतधर्मस्य भारतीय संस्कृतेः च सम्यक् ज्ञानं भगवतः घेदान् विद्दाय न भवितुं अहंति । यस्मिन् स्वर्णदिने भारतीयाः इदं तथ्यं ज्ञास्यन्ति, तस्मिन् दिने एच भारतोत्यान भविष्यति । - द्वे व्याकरणे ही कोपौ च । वस्तुतः द्वे व्याकरणे आवश्यके एवमेव द्वौ कोधी आवश्यकौ पृथक् पृथक् वैदिकभाषाविषये लौकिकमाचाविषये अद्य वैदिक-व्याकरणं कोषः च सम्पूर्ण न प्राप्यते । तस्मिन् सम्बन्धे महतः अन्वेषणस्य आवश्यकता अनुभूयते । यावत् इदं न भवति 'तावत् भगवतां वेदानां पठनपाठनं न भवितुं अर्हति । इदं सम्भव