पृष्ठम्:कीदृशं संस्कृतम्?.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०१) लोके न जयति । सत्यं एव विजयते । संस्कृतस्य द्वार कस्मै चित् पुरुषाय भवरुद्धं न स्यात् । संस्कृत सरल स्यात् येन भूयः भारतस्य जनभाषा, राष्ट्रभाषा तथा विश्वस्य अन्ताराष्ट्रिय भाषा ध्यान पूर्वधत् । इद कथितं अस्माभि यत् वर्त्तमानेतिहासस्य कथित मध्यकाले अर्थान् महाभारतकालान तर विशेषतया बौद्धकालानन्तरं भार- तस्य पतनं अभवत् । देशस्य पतन तदा एव भवति यदा तस्य निवासिन क्षुद्रा वास्तविकज्ञानविशनहीनाः जायन्ते। ईदृशा. भूत्वा ते अनर्थकार्येषु प्रवृत्ता. भवन्ति अजानन् अपि वालकवत् । प्राय मिथ्यागर्व क्रियते तेः । अनेन अस्माकं लोकिकसंस्कृतं कठिनातिकठिनं सजात शनै. शने । अद्य एतावत् काठिन्य अभ वत् यत् तस्य लोप अपि भवितुं अर्हति । प्राय, सर्वे कथयन्ति यत् 'संस्कृतं सरल भवतु' परं मार्गप्रदर्शन केन अप न क्रियते । अहं ईश्वर अवलम्ब्य किञ्चित् निवेदयामि । यदि अस्माकं निवेदन किञ्चित् अपि तथ्यपूर्ण ख्यात् तत् प्राह्यं युधै, अन्यथा अस्माकं निवेदन अस्मत्कृते तिष्ठतु | 6 ( २ ) इद सर्व भूयः भूय विचार्ग्य समालोच्य घा अस्माक निश्चितं मत जात अस्ति यत् लौकिक संस्कृते केवल चतुकारा स्यु. अर्थात् लद् ( चर्त्तमाने ), टूट ( भविष्यदर्थे ), लड् (भूतार्थे ) तथा लिड् (विष्यादौ हेतुहेतुमद्भाचे च ) लेट् लकार विहाय यः वेदे प्रयुद्धे । इद अपि अस्माकं निश्चितं मतं अस्ति यत् लोके द्विवचनस्य आवश्यकता न अस्ति । अतपक क्रियायां सहाया च द्विवचन न तिष्ठतु। चतुर्लकाराणां का लामः पूर्व इद निवेदितं अस्मामि यत् मद्यतन-अनघतन भई अवे 1