पृष्ठम्:कीदृशं संस्कृतम्?.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९८) कृता । कृतवान्, कृतवत्, कृतवती । अनेन प्रकारेण भूतकालबोधने निष्ठायाः त्रिलिङ्गेषु १४४ रूपाणि भविष्यन्ति । ( ५ ) सूचना- शत्रूशानचोः प्रयोगः कालवोधने अनेन सूत्रेण भवति, "लटः शतृशानचावप्रथमासमानाधिकरणे " ३।२।१२४ - - व्याख्या - अप्रथमान्तेन सामानाधिकरण्ये सति लटः शत्रू- शानचौ स्याताम् । शतृशानचो: त्रिलिङ्गेषु १४४ रूपाणि भवि- प्यन्ति यथा - कुर्वन्, कुर्वत्, कुर्वन्ती, कुर्वाणः, कुर्वाणम्, कुर्वाणा | अनेन सूत्रेण शतृशानचोः भविष्यदर्थे आप प्रयोगः भवति । 66 लृटः सदा " ३।३।१४ व्याख्या - लृटः शत्रूशानचौ वा स्याताम् । शत्रूशानचो: त्रिलि- ङ्गेषु १४४ रूपाणि भविष्यन्ति यथा-करिष्यन्, करिष्यत्, करिष्यन्ती, करिष्यमाणः, करिष्यमाणम्, करिष्यमाणा | ( ६ ) आभ्यां सूत्राभ्यां कानच् क्वसोः प्रयोगः सामान्यभूत- काले भवति । - 66 लिटः कानज्वा ३।२।१०६ फवसुश्च " ३ | २|१०७ व्याख्या - भूतसामान्ये छन्दसि लिट् तस्य कानच् क्वस् स्याताम् । "9 स्पष्टीकरणम् (१) 'कृ' धातोः पूर्वदत्तानां रूपाणां पठनात इदं अवलो- कयिष्यते ज्ञास्यते च पाठकैः यत्तस्य सर्वलकारेत्यादिपु काल- बोधकेषु प्रायः २५१२ रूपाणि भवन्ति । इदं अपि अवलोकयिष्यते यत् विविधार्येषु समानरूपाणि अपि चलन्ति एव । अह शातुं इच्छामि यत् कः चराकः 'कृ' धातोः आप इमानि सर्वाणि रूपाणि २५१२ -