पृष्ठम्:कीदृशं संस्कृतम्?.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूचना- ( १ ) लट्, लट्, लोट्, लड, लिहू ( आशी ) लुडू, लड् लकारेषु ( आर्धधातुके) चिण्यद्भाय इटू-विकल्पपक्षे तथा रिक्, रीक् आगमे ( सार्वधातुके) रिक, रीफ् आागमे विविधानि रूपाणि भविष्यन्ति येषा संख्याः ०३४ सन्ति । - ( २ ) " कार्य करोति" इनि विग्रहे कार्ययति इदं रूप भवति । अस्य सर्वेषु लकारेषु कर्तृकर्मवाच्ये १८० रूपाणि भविष्यन्ति यथा 'कार्ययति, कार्ययत, कार्ययन्ति' इत्यादीनि कर्तृवाच्ये तथा कार्यते, कार्येते, कार्य्यन्ते इत्यादीनि कर्मवाच्ये | - ( ३ ) लेट् लकार घेदे अनेन सूत्रेण “ लिड लेट् " ३१११३४ व्यारया - विघ्यादौ हेतुहेतुमद्भाबादौ च धातो लेट स्यात् छन्दसि | लेट् लकारस्य इमानि रूपाणि भवन्ति परस्मैपदे आत्मनेपदे च ( कर्तृवाच्ये ) कर्तृवाच्ये , 'करगति करवात करवान्ति' इत्यादीनि रूपाणि परस्मैपदे, 'करवाते. करवैते, रवान्ते' इत्यादीनि आत्मनेपदे भवन्ति । अद आगमे तथा सिप् प्रत्यये ते परस्मैपदे आत्मनेपदे च अनेन प्रकारेण यथा ' करवति कारिपत्,' पत्रमेव आत्मनेपदे 'करवते, कारिषते ' इमानि रूपाणि भविष्यन्ति । इकारलापस्य विकल्पन नीणि त्रीणि रूपाणि अन्यानि भवन्ति तथा आत्मनेपदे एकारस्य ऐकारादेशे पट् रूपाणि अन्यानि भरन्ति, अनेन प्रकारेण सर्वाणि रूपाणि ८१ भविष्यन्ति । ( ४ ) सूचना - कृ' धातो भूतकाले निष्ठायां अनेन सूत्रेण "निष्टा ३१२ । १०२ J व्याया- भूतार्थवृत्ते धातो निष्ठा स्यात् । अतएन सामान्य भूतकाले त्रिलिङ्गेपु निष्ठाया. प्रयोग भवति यथा-कृत, कृतम्, -