पृष्ठम्:कीदृशं संस्कृतम्?.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्रयताम्, चयख, चक्रये, अचयत, अचक्रयथाः, अचये, चक्रयेत, चयेथाः, चयेय, (९६) ( लोट् ) चयेताम्, चयेथाम, चक्रयाव है, ( लंड) अवक्रयेताम्, अचयेथाम्, अवयावहि, चर्कारि, चर्कारिथाः, ( लिङ्) चक्रयेयाताम्, चक्रयेयाथाम्, चयेवाह, चर्कारिपीय, चर्कारिपीवाहे, ( लुङ्) चर्कारिपाताम्, चकांरिगथाम्, अचक्रीयन्त | अचयध्वम् । अचक्रयामहि । ( आशोर्लिङ् ) चर्कारिपोट, चर्कारिणीयास्ताम्, चर्कारिपरिन् । चर्कारिपीष्ठाः, चर्कारिणीयास्थाम् चर्कारिपीढ्वम्- चर्कारिपीध्वम् । चर्कारिपीमहि । चयन्ताम् । चयध्वम् । चयाम है। चर्कारिपि, चकीरिष्वहि, (लक्ष्) अचकारियत, मंचर्कारिष्येताम् अचर्कारिष्यथाः, अच करिष्येथाम् अचकरिष्ये, अचर्कारिष्यावाह, ● चयेरन् । चयेध्वम् । चक्रयेमहि । चर्कारित । चर्कारिद्वम् - - चर्कारिध्वम् । चर्कारिष्महि । अचकारियन्त । अचर्कारिष्यध्वम् । अचर्कारिष्यामहि ।