पृष्ठम्:कीदृशं संस्कृतम्?.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवमेव परसवर्णविकल्पपक्षे अनुस्वारविशिष्टस्य रूपाणि | तथा भू-अस्, इत्यनयो अनुप्रयोगे रूपाणि योध्यानि (लुटु) चर्कारिता, चर्कारितारौ, चर्कारितासाथे, चकरितासे, चर्कारिताहे, चर्कारितास्वडे, चर्करितारो, चर्करिता, चर्कग्विासे, चर्करितासाथे, चर्करिताहे, चर्करितास्वछे, चरिकारितारौ, चरिकारिता, चरिकारितासे, चरिकारितासाथे, चरिकारिताहे, चरिकारिता स्वद्वे, चरिकरिता, चरिकरितारों, चरिकरितासे, चरिकरितासाथे, चरिकरिताहे, चरिकारतास्वडे, चरीकारितारौ, चरीकारिता, चरीकारितासे, धरीकारितासाथे चरकारिताहे, घरी कारितास्वहे, चरीकरितारौ, चरीकरिता, चरीकरितासे, चरीकरितासाये, चरीकरितादे, चर्गकरितारवहे, (लुट ) चर्कारिष्यते, चर्कारिष्येते, चर्कारिष्येथे, चकरिष्यावहे चकारिप्य से, चर्कारिप्ये, चकरितारः चकरिताध्य चर्कारितास्महे चर्करितारः चर्करिताध्वे चर्करितास्महे चरिकारितार चरिकारिताध्ये चरिकारितास्महे चरिकरितार चरिकरिताध्वे चरिकरितास्महे चरीकारितार चरीकारिताध्ये चरीकारितास्महे चरीकरितार चरीकरिताध्ये चरीकारतास्महे चर्कारिष्यन्ते चर्कारिष्यध्वे चर्कारिष्यामहे सूचना - अस्मिन् लकारे ५४ रूपाणि भवन्ति । -