पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अचेक्रीय्यत, अवेकय्यिथाः, अचेकीय्ये, चेक्रीय्येत, चेक्रीय्येथाः, चेक्रांथ्येय, (८९) (लड्) अचेकीय्येताम्, अचेक्रीय्येथाम्, अचेक्रीय्यायहि, लिहू ) चेकीय्येयाताम्, चेकीय्येरन् चेकीय्यध्वम् चेको य्ये महि चेक्रीय्येयाथाम्, चेकी य्येवादि, ( मशीलिंड् ) चेक्रोयिपीयास्ताम्, चेक्रोयिषीयास्थाम, घेॠयिपीष्ट, चेक्रीयिषष्ठाः, चेक्रीयेषीय, अचेक्रीयिष्ट, अचेकीपिष्ठा, अचेक्रीयिपि, अनेकी यिष्वहि, (लड्) अचेक्रीयिष्येताम्, अचेकीयिष्यत, अचक्रीयिष्यथाः, अकीयिध्येथाम् अचेक्रीयिष्ये, चेकी यिपीवहि, (लुङ्) अचेकीयिषाताम्, अचेक्रीविषाथाम् अचेक्रीय्यन्त अचेक्रीय्यध्वम् अचेक्रीय्यामहि (अ) चर्करीति, चर्कति, चर्करोषि, चर्कर्पि, चर्करोमि, चर्कर्मि, अचेक्रोयिष्यन्त अचेक्रोयिष्यध्वम् अचेकीयिष्यावहि, अचेक्रीयिष्यामहि चक्रेत चक्रेथः, चक्रवः, चेपीरन चेक्रीयिषीदवम् चेक्रीयिपीध्यम चेक्रीयिपीमहि 'कृ'धातो. यलगन्ते रूपाणि । (परस्मैपदे) (लट्) , अचेकी यिपत अचेक्रीयिवम्- अचेक्रीयिध्वम् अचेकीयिष्महि चति चक्रंथ चक्रमः