पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९० ) (आ) चरिकरीति, चरिकर्त्ति, चरिकृतः, चरिकरीषि, चरिकर्षि, चरिकृथः, चरिकरीमि, चरिकर्मि, चरिकृवः, (इ) चरीकरीति, चराकर्त्ति, चरीकृतः, चरीकरीषि, चरीकर्षि, चरीकृथः, चरीकरीमि, चरीकर्मि, चरीकृवः, (लिट्) चर्कराळकार, चर्कराञ्चऋतुः, चर्कराळकर्थ, चर्कराञ्चऋथु, चर्कराञ्चकार- चर्कराञ्चकर, चर्कराञ्चकृव, चर्कराजकुम चरिकराळकार, चरिकराञ्चक्रतुः, चरिकराञ्चकर्थ, चरिकराञ्चक्थुः. चरीकराळकार, चरीकराचऋतुः, चरीकराञ्चकर्थ, चरीकराञ्चक्रथुः, चरिकराञ्चक्रुः चरिकराञ्चक्र चरिकराळकार-चरिकराळकर, चरिकराञ्चकृव, चरिकराञ्चक्रम चरिक्रति चरिकृथ चरिकृमः चर्करिता, चर्करितासि, चर्करितास्मि, चरीऋति घरीकृथ चरीक्रमः चकरितारौ, चर्करितास्थः, चकीरतास्वः १ चर्कराचक्रुः चर्कराञ्चक चरीकराञ्चकार-चरीकरांञ्चकर, चरीकराञ्चकृव, चरीकराञ्चकृम एवमेव परसवर्णविकल्पपक्षे अनुस्वारविशिष्टस्य रूपाणि । तथा भू-अस्, इत्यनयोः अनुप्रयोगे रूपाणि योध्यानि । (लुट्) चरीकराच. चरीकराञ्चक चकरितारः चर्करितास्थ चर्करितास्मः चरिकरिता, चरिकरितारौ, चरिकरितारः चरिकरितासि, चरिकरितास्थः, चरिकरितास्थ चरिकरितारिम्, चरिकरितारव, चरिकरितारमः