पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( Cc ) (लिंदू ) चेक्रीयांञ्चकाते, चेक्रीयाञ्चक्रे, चेक्रीयाञ्चक्रिरे चेक्रीयाञ्चकृषे, चेक्रीयाञ्चकाथे, चेक्रीयाञ्चकृढ़वे चेक्रीयाञ्चक्रे, चेक्रीयाञ्चकृवहे चेक्रीयाञ्चकुम एवमेव परसवर्णविकल्पपक्षे अनुखारविशिष्टस्य रूपाणि | चेक्रीयाम्बभूवे, चेक्रीयाम्बभूवाते, चेक्रीयाम्चभूविरे चेक्रीयाम्वभूविषे, चक्रीयाम्वभूवाथे, चेक्रीयाम्वभृविध्वे चेक्रीयाम्बभूवे, चेक्रीयाम्वभूविवहे, चेक्रीयाम्वभूविम पवमेव परसवर्णविकल्पपक्षे अनुस्वारविशिष्टस्य रूपाणि । चेक्रीयामासे, चेक्रीयामासाते, चेक्रीयामासिरे चेक्रीयामासिध्वे चेक्रीयामासिपे, चेक्रयामासाथे, चेक्रयामासे, चेक्रीयामासिवहे, चेक्रीयामासिमहे (लुट्) चक्रीयितारौ, चेक्रीयिता, चेक्रीयितासे, घेक्रीयितासाथे, चेक्रीयिताहे, चेक्रीयितास्वहे, चेक्रोयिष्यते, चेक्रीयिष्य से, चेक्रीयिष्ये, चेक्रीथ्यताम्, चक्रीय्यस्व, चक्रीय्यै, ( लट् ) चेकी यिप्येते, चक्रीयिष्येथे, चेक्रयिष्यावहे, 1 (लोद्) चक्रीय्येताम्, चेकोस्येथाम् चेकीय्यावहै, चेक्रांयितारः चेक्रीयिताध्ये चेक्रीयितास्महे चेक्रीयिष्यन्ते चंक्रीयिष्यध्वे चेक्रीयिप्यामहे चक्रीय्यन्ताम् चेक्रोय्यध्वम् चक्रीय्याम है