पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
किरातार्जुनीये


  विमुच्यमानैरिति ॥ हिमानीविशदैर्हिमसंघातशुभ्रै:।'हिमानी हिमसंहतिः' इत्यमरः । ‘इन्द्रवरुण- इत्यादिना ङीप् तत्संनियोगादानुगागमश्च । गवां कदम्बकैः कर्तभिः । 'कदम्बकं समूहे श्रीफले पुष्पविशेषके' इत्यमरः । मन्थरं मन्दं विमुच्यमानैरपि । किमुताविमुच्यमानैरिति भावः । धरन्नदीनां संबन्धिभिः । शरद्ग्रहणं प्रावृण्निवृत्त्यर्थं तत्र पुलिनादर्शनादिति भावः । पुलिनैः कर्तृभिः गलद्दुकूलैर्जघनैरिव तस्यार्जुनस्य कुतूहलं कौतुकमादध अहितम् ॥

गतान्पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः
ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ॥१३॥

 गतानिति ॥ पाण्डवोऽर्जुनः पशूनां गवाम्। सह जन्म येषां ते सहजन्मानः सोदरास्त एव बन्धवस्तेषां भावस्तत्ता तां गतान् । पशुषु सोदराभिमानवत इत्यर्थः । गृहाश्रयं गृहविषयं प्रेम वनेषु बिभ्रतः । वनेषु गृहाभिमानिन इत्यर्थः । आर्जवे विधेयत्वे । गोभिः पशुभिः कृतानुकाराननुकृतानिव स्थितानित्युत्प्रेक्षा। ततो विधेया- नित्यर्थः । गाः पान्तीति गोप गोपालकाः । 'अतोऽनुपसर्गे कः' इति कप्रत्ययः । तानुपधेनु धेनुसमीपे । समीपार्थेऽव्ययीभावः । ददर्श । अत्रोत्प्रेक्षानुप्राणिती स्वभावोक्तिरलंकारः ॥  अथ चतुर्भिर्वल्लवीर्नर्तकीसाम्येन वर्णयति---

परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदृन्तकेसरैः ।
मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥१४॥

 परिभ्रमदिति ॥ मूर्धजाः षट्पदा इवैत्युपमितसमासः । सरोजचारुभिरित्युपमानु- सारात् । परिभ्रमद्भिश्चलद्भिर्मूर्धजैः पट्पदैराकुलानि तैः । दन्ताः केसरा इवेति पूर्ववत्समासः । स्मितोदयेनादर्शिता ईषत्प्रकाशिता दन्तकेसरा येषां तैस्तथोक्तै: । चलत्कुण्डलरश्मिरञ्जितैश्चञ्चलकनककर्णवेष्टनप्रभानुलिप्तैरतएव नवातपामृष्टं बालातपस्पृष्टं यत्सरोजं तद्वच्चारुभिर्मुखैरुपलक्षिताः ।।

नि[१]बद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः ।
व्यपोढपार्श्वैरपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥१५॥

 निबद्धेति ॥ निबद्धेनानुरुद्धेन नि:श्वासेन विकम्पिता अधरा यासां तास्तथोक्ताः। अतएव प्रस्फुरितैकपल्लवाः । प्रचलितैकपल्लवा इत्यर्थः ।'क्वाचिसंख्याशब्दस्य वृत्ति- विषये वीप्सार्थत्वं सप्तपर्णादिवत्' इति कैयटः । लता इव स्थिताः । दैवादेकपल्लव- स्फुरणस्यापि लोके संभवादुपमैवैयं नोत्प्रेक्षा । किंच । व्यपोढानि विपरीतानि पार्श्वानि येषु तैः पाणिविहारहारिभिः पाणिविक्षेपमनोहरैः । 'अङ्गहारोऽङ्गविक्षेपः' इत्य-


  1. 'प्रवृद्ध' इति पाठः