पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
चतुर्थः सर्गः ।


मरः। विकर्षणैर्मन्धगुणाकर्षणैरपवर्तितत्रिका संचलितनितम्बाः । यद्यपि 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः, तथाप्यत्र नितम्बो लक्ष्यते तन्नैकट्यादिति भावः ॥

व्रजाजिरेष्वम्बुदनादशङ्किनीः शिखण्डिनामुन्मदयत्सु योषितः।
मुहुः प्रणुन्नेषु मां विवर्तनैर्नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥१६॥

  व्रजेति ॥ व्रजाजिरेषु गोष्ठप्राङ्गणेषु । अधिकरणे सप्तमी । 'व्रजो गोष्ठाध्ववृन्देषु' इति विश्वः । अम्बुदनादशङ्किनीर्गर्जितभ्रमवतीरिति भ्रान्तिमदलंकारः। शिखण्डिनां योषितो मयूरीः । योषिद्ग्रहणं मौग्ध्यातिशयार्थम् । उन्मदयत्सून्मदाः कुर्वत्सु । 'तत्करोति' इति ण्यन्ताच्छतृप्रत्ययः । मथां मन्थनदण्डानाम् । 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इत्यमरः । विवर्तनैः परिभ्रमणैर्मुहुः प्रणुन्नेषु कम्पितेष्विति स्वभावोक्तिः । कुम्भेषु कलशेषु मृदङ्गवन्मन्थरं मन्दं नदत्सु स्वनत्सु सत्स्विति वाद्यसा म्योक्तिः । भावलक्षणे सप्तमीयम् ॥

स मन्थरावल्गितपीवरस्तनीः परिश्रमक्ला [१]न्तविलोचनोत्पलाः।
निरीक्षितुं नोपरराम बल्लवीरभिप्रनृत्ता इव वारयोषितः ॥ १७ ॥

  स इति ॥ मन्थरं मन्दमावल्गिताश्चञ्चला: पीवराः स्तना यासां तास्तथोक्ताः। 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति ङीप् । परिश्रमेण क्लान्तानि ग्लानानि विलोचनो- त्पलानि यासां तास्तथोक्ता बल्लवीर्गोपीः । 'गोपे गोपालगोसंख्यगोधुगाभीरबल्लवा:' इत्यमरः । अभिप्रनृत्ता नृत्यन्तीः। 'गत्यर्थाकर्मक-' इत्यादिना कतरि क्तः। 'मति- बुद्धिपूजार्थेभ्यश्चः' इति चकाराद्वर्तमानार्थत्वम् । वारयोषितो वेश्या इव ।'वारस्त्री गणिका वेश्या' इत्यमरः । सोऽर्जुनो निरीक्षितुम् । ईक्षतेस्तुमुन् । नोपरंराम न विरमति स्म । 'उपाच्च' । 'विभाषाकर्मकात्' इति परस्पैपदम् । अत्र चतुःश्लोक्यामुपमास्वभावोक्योः संसृष्टिः ॥

पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसंपदः ।
रथाङ्गसीमन्तितसान्द्रकर्दमान्प्रसक्तसंपातपृ[२]थक्कृतान्पथः ॥ १८॥

  पपातेति ॥ सोऽर्जुनः पूर्वां प्रावृषेण्यां विजिह्मनां वक्रतां जहतस्त्यजतः। शरदि निष्पङ्कत्वेन समरेखयैव सुगमत्वादिति भावः । जहातेः शतृप्रत्ययः । वृषोपभुक्तान्ति- कसस्यसंपदो वृषभचर्वितप्रान्तसस्यसमृद्धीन् । 'सुकृते वृषभे वृषः' इत्यमरः । सीमन्ता इव सीमन्ताश्चकाङ्गपद्धतयः सीमन्तवन्तः कृताः सीमन्तिताः । मत्वन्तात् 'तत्करोति-'इति णिचि क्तः। णाविष्ठवद्भावान्मतुपो लुक् । रथाङ्गैश्चक्रै: सीमन्तिताः सान्द्राः कर्दमा घनीभूताः पङ्का येषु तान्प्रसक्तसंपातेन संततसंचारेण पृथक्कृतान्पथो मार्गान्पपात जगामेति स्वभावोक्तिः ॥