पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६९
सप्तदशः सर्गः।

वध्वेव कीर्त्या हेतुना परितप्यमानः । कर्तरि शानच् । 'हेतौ' इति तृतीया । कन्यया शोक इतिवत् ।।

पतिं नगानामिव बद्धमूलमुन्मूलयिष्यंस्तरसा विपक्षम् ।
लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ॥५॥

  पतिमिति ।। पुनश्च । नगानां पतिं हिमवन्तमिव बद्धमूलं विपक्षं शत्रुं तरसा वलेनो- न्मूलयिष्यन्नुत्पादयिष्यन्। किं च। त्रिभिर्मार्गैर्गच्छतीति त्रिमार्गगा गङ्गा। उत्तरपदसमासः। तस्या वेग इव । ईश्वरेण लघुप्रयत्नमल्पप्रयासं यथा तथा निगृहीतवीर्यः प्रतिवद्धशक्तिः। हतास्त्रशक्तिरिति यावत्। पुरा किल हिमाद्रिविदलनाय गगनात्पतन्तं गङ्गाप्रवाहं गङ्गाधरो निजजटाजूटेन निजग्राहेति पौराणी कथा । तद्वदित्यर्थः ।।

संस्कारवत्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।
जयं य[१]थार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥६॥

  संस्कारेति ॥ एवंभूतः पार्थः संस्कारवत्त्वात्संस्कारश्चित्तवासना। अन्यत्र साधुत्वम्। असाधूनां प्रयोगनिषेधादिति भावः । अथवा संस्कारो व्युत्पत्तिस्तद्वत्त्वात् । चेतो रमयत्सु । प्रयोगः संधानमोक्षादिः शिक्षाभ्यासो गुणस्तदाहितोऽतिशयो मौर्वी वा । अन्यत्र तु प्रयोगोऽभियुक्तव्यवहारः शिक्षाभ्यासो गुणाः स्वस्वस्थानकरणादयः श्लेष- प्रसादादयो वा। ते भूषणं येषां तेषु यथा यथाभूता अर्था येषां तेषु यथार्थेषु । अन्यत्र नियतार्थेषु । शृण्वन्ति हिंसन्तीति शरास्तेषु जयम्। तन्निर्वाहकत्वात्तदाधारत्वविवक्षायां सप्तमी। शब्देषु पदेषु भावः प्रवृत्तिनिमित्तं सामान्यादिः स एवार्थस्तमिव । आशशंस आचकाङ्क्षे । शास्तिशंसत्योराङ्पूर्वयोरिच्छायामात्मनेपदमुपसंख्यानात् । यथा शाब्दिकाः शब्दैरर्थं साधयन्ति तद्वदयं शरैर्जयं साधयितुमियेषेत्यर्थः ।।

भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धमिति व्यथावान् ।
[२]निर्ववामास्रममर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥७॥

  भूय इति ॥ भूयः पुनरपि समाधानेन युद्धाय मनोव्यवस्थापनेन विवृद्धतेजाः प्रवृद्ध- प्रतापः पुरा पुरातनं युद्धमेवमित्थं शक्तिसादकरं न भवतीति हेतोर्व्यथावान्परितापवान्सोऽर्जुन ईक्षणाभ्यां दृष्टिभ्यां महानागो महासर्पो विषमिवामर्षनुन्नं क्रोधोत्थापितमस्त्रमश्रु निर्धवाम निर्जगार । सात्त्विकानां रससाधारण्याद्रौद्रेऽश्रूदयोक्तिः॥

तस्याहवायासविलोलमौले: संरम्भताम्रायतंलोचनस्य ।
नि[३]र्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥८॥

  तस्येति ॥ आहवायासेन युद्धायासेन विलोलमौले: स्रस्तकेशबन्धस्य । 'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इत्यमरः । संरम्भताम्ने कोपारुणे आयते विस्तृते लोचने


  1. 'जयार्थेषु' इति पाठः
  2. 'शनैः.'इति पाठः
  3. 'निवापयिष्यन्' इति पाठः