पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
षोडशः सर्गः।

त्प्रेक्षा । विकसन्ति च तान्यमलधामानि स्वच्छकान्तीनि च तेषां नीलोत्पलानामधिक- विशुद्धामत्युज्वलां श्रियं प्राप । निदर्शनालंकारः ॥

इति विविधमुदासे सव्यसाची यदस्त्रं बहुसमरन[१]यज्ञः सादयिष्यन्नरातिम्।
विधिरिव विपरीतः पौरुषं न्यायवृत्तेः सपदि तदुपनिन्ये रिक्ततां नीलकण्ठः ॥६३॥

  इतीति ॥ बहुसमरनयाननेकरणोपायाञ्जानातीति वहुसमरनवज्ञ:। 'आतोऽनुपसर्गे कः' इति कप्रत्ययः। न तु 'इगुपध-' इत्यादिनाकारान्तादनुपपदात्कर्मोपपदो भवति। 'विप्रतिषेधेन' इति वार्तिकव्याख्याने भाष्यकारेणार्थज्ञशब्दमुदाहृत्यास्यार्थज्ञशब्दस्य कर्मोपपदत्वं दर्शितम् । सव्यसाच्यर्जुनोऽरातिं किरातपतिं सादयिष्यन् । अवसादयितु- कामः सन्नित्यर्थः । क्रियार्थक्रियायां लृटि तस्य शत्रादेशः । इति पूर्वोक्तप्रकारेण विविधं यदस्त्रमुदासे। प्रयुक्तवानित्यर्थः । 'उपसर्गादस्यत्यूह्योर्वेति वाच्यम्' इत्यात्मनेपदम् । विपरीतो विधिः प्रतिकूलं दैवम्।'विधिर्विधाने दैवेऽपि इत्यमरः। न्यायेन नीत्या वृत्तिर्वर्तनं यस्य तस्य नीतिनिष्ठस्य पौरूषमिव नीलकण्ठः शिवः सपदि तदस्त्रं रिक्ततां व्यर्थतामुपनिन्ये । संहृतवानित्यर्थः । मालिनीवृत्तम् ॥

वीतप्रभावतनुरप्यत्तनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम्।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥६४॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः।

  वीतेति ॥ भूतपतिना शंभुना । अनुग्रहीष्यतेति शेषः । अस्त्रेष्वपहृतेषु सत्सु वर्षिष्यतोत्तरत्र सहस्रगुणं वितरिष्यता दिनकृता सूर्येण जलेष्वपहृतेषु सत्सु लोक इव वीतप्रभावो गतास्त्रमहिमा । अन्यत्र गतशक्तिः। अतएव तनुः क्षीणो वीतप्रभावतनुस्तथा- प्यतनुप्रभावो निसर्गतः सामर्थ्यादधिकः । अन्यत्रोद्योगवान् । ततो जिष्णुरर्जुनो जयिनीं जयनशीलाम् । 'जिदृक्षि-' इत्यादिनेनिप्रत्ययः । भुजवीर्यलक्ष्मीं भुजपराक्रमसंपदम् । उभयत्रापि पुरुषकारमिति यावत् । तत्कालकुण्ठितामिति शेषः। प्रत्याचकाङ्क्ष । प्रत्याहर्तुमियेषेत्यर्थः । यथा लोको नद्यादिजलापहारेऽप्युपायान्तरेण कूपादिना जीवितुमिच्छति तद्वदस्त्रबलापहारेऽपि भुजबलेनैव जेतुमियेषेति भावः । वसन्ततिलकावृत्तम् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां षोडशः सर्गः समाप्तः ॥


  1. 'विधिज्ञः' इति पाठः