पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
किरातार्जुनीये

  अंसेति॥ अभिन्नधैर्यास्तदानीमप्यक्षतधैर्याः केचिदंसस्थलैरंसभागैः सह संश्लेषवतां संगच्छतां तरूणां स्कन्धेषु प्रकाण्डेषु मदेन मीलन्ति नयनानि येषां ते नागा गजा इव स्रस्तकराः स्रस्तहस्ताः सन्तः सलीलं निषेत्दुर्निषण्णा ॥

तिरोहितेन्दोरथ शंभुमूर्ध्नः प्रणम्यमानं तपसां निवासैः ।
सुमेरुशृ[१]ङ्गादिव बिम्बमार्कं पिशङ्गमुच्चैरुदियाय तेजः ॥३१॥

  तिरोहितेति ॥ अथ तिरोहितेन्दोः किरातमायया छन्नचन्द्राच्छंभुमूर्घ्न: सकाशात्। सुमेरुशृङ्गादर्कसंबन्धि बिम्वमिव । तपसां निवासैस्तापसैः प्रणम्यमानमभिवन्द्यमानं पिशङ्गं तेज उच्चैरूर्ध्वमुदियाय प्रकटीबभूव । तच्च न चान्द्रमिति भावः ॥

छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिरिवापविद्याम् ।
ययौ विकासं द्युतिरिन्दुमौलेरालोकम[२]भ्यादिशती गणेभ्यः ॥३२॥

  छायामिति ॥ इन्दुमौलेर्द्युतिः कान्तिः । तत्त्वस्य संवित्तिस्तत्त्वज्ञानमपविद्यामिव तां तमोययीं छायां निद्रां विनिर्धूय निरस्य गणेभ्य आलोकं वस्तुप्रकाशमभ्यादिशती चितरन्ती विकासं विस्तारं ययौ ॥

त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या ।
निनाय तेषां द्रुतमुल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥३३॥

  त्विषामिति ॥ सर्वतः पाटलिताः पाटलीकृता अम्बुवाहा यया सा तथोक्ता त्विषां तेजसां ततिः।पूर्वां सरतीति पूर्वसरी।'पूर्वे कर्तरि' इति टप्रत्यये ङीप्।'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति पूर्वाशब्दस्य पुंवद्भावः । संध्या प्रातःसंध्येवोल्लसन्ती प्रसरन्ती तेषां गणानां लोचनपङ्कजानि द्रुतं विनिद्रतां विकासं निनाय ॥

पृथग्विधान्यस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते ।
मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥३४॥

  पृथगिति । अस्त्रविरामेण प्रस्वापनास्त्रोपरमेण बुद्धा विनिद्गास्ते गणा बलाहकानां वितानेन मेघपटलेन मुक्ता अत एव रम्या दिग्विभागा दिगन्ता ज्योतींषि नक्षत्राणीव। ज्योतिस्ताराग्निभाज्वालादृक्प्रकाशरमात्मसु'इति वैजयन्ती। पृथग्विधानि नानाविधानि शस्त्राणि भूयः प्रतिपेदिरे । जगृहुरित्यर्थः ॥

द्यौरुन्ननामेव दिशः प्रसेदुः स्फु[३]टं विसस्रे सवितुर्मयूखैः।
क्षयं गतायामिव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥३५॥

  द्यौरिति ॥ तदा यामवत्यां रात्रौ क्षयं गतायां विभातायामिव द्यौरन्तरिक्षमुन्ननामे-


  1. 'वप्रादिव' इति पाठः
  2. 'अत्यादिशती' इति पाठः
  3. 'स्पष्टं' इति पाठः