पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
षोडशः सर्गः।

'अर्धं नपुंसकम्' इति समासः। 'अहःसर्वैकदेश-' इत्यादिना समासान्तः 'रात्राह्राहाः पुंसि' इति पुंलिङ्गता। ध्वान्तमिव द्रुतमाजहाराचकर्ष ॥

प्रसक्तदावानलधूमधूम्रा नि[१]रुन्धती धाम सवस्त्ररश्मे:।
महावनानीव म[२]हातमिस्रा छाया ततानेशबलानि काली ॥२६॥

  प्रसक्तेति ॥ प्रसक्तः संततो यो दावानलधूमस्तद्वद्धूम्रा धूसरा सहस्ररश्मेर्धाम तेजो निरुन्धत्यावृण्वती काली कृष्णवर्णा । 'जानपद-'इत्यादिना ङीप् । छाया कान्तिः। ईशबलानि महातमिस्रा महती तमःसंततिः। 'तमिस्रा तु तमस्ततिः' इति विश्वः । महावनानीव । ततान व्यानशे ।

आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती।
सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥२७॥

  आसादितेति॥तदेवासादनं प्रथमं तत्प्रथमं यथा तथा प्रसह्यासादिता प्राप्ता प्रगल्भताया व्यवहारधार्ष्ट्यस्य पदवीं हरन्ती भीमा भयंकरी निद्रा। उक्तविशेषणा सभा संसदिव। गणानां प्रतिभा प्रज्ञा शक्तिः सैव गुणस्तस्य निरासं प्रतिभाक्षयं विदधे चक्रे॥

गुरुस्थिराण्युत्तमवंशंजत्वाद्विज्ञातसाराण्यनुशीलनेन ।
केचित्समाश्रित्य गु[३]णान्वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥२८॥

  गुर्वीति॥ केचिदुत्तमवंशजत्वाद्वंशो वेणुः कुलं च।'वंशो वेणौ कुले च' इति विश्वः। गुरूणि महान्ति स्थिराणि दृढानि च गुरुस्थिराण्यनुशीलनेन परिचयबलेन विज्ञातः सारो बलं येषां तानि गुणैर्मौर्वीभिः शौर्यादिभिश्चान्वितानि धनूंषि सुहृत्कुलानि मित्रकुलानीव समाश्रित्य तस्थुः । धनूंष्यवष्टभ्य निदध्युरित्यर्थः॥

कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे ।
अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ॥२९॥

  कृतान्तेति ॥ कृतान्तदुर्वृत्ते दैवदुश्चेष्टित इव । 'कृतान्तो यमसिद्धान्तदैवाकुशल- कर्मसु' इति विश्वः । पाण्डवास्त्रे पुरः प्रतिद्वन्द्विनि प्रतिकुलवर्तिनि सति तदा तस्मिन्कालेऽपरेषामायुधानि क्रियाफलानि कृष्यादिफलानीव । अतर्कितमविचारितमेव पाणितलान्निपेतुः॥

अंसस्थलैः केचिदभिन्नधै[४]र्याः स्कन्धेषु संश्लेषवतां तरूणाम्
मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥ ३०॥


  1. 'संरुन्धती' इति पाठः
  2. 'निशातभिस्रा' इति पाठः
  3. 'गुणानतानि' इति पाठः
  4. 'वीर्या'इति पाठः