पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
पञ्चदशः सर्गः।


  अथेति ॥ अथाग्रे। बलानामित्यर्थः । हसता तद्भङ्गदर्शनात्स्मयमानेन साचिस्थितेन तन्निवारणाय तिर्यग्व्यवस्थितेन । 'तिर्यगर्थे साचि तिरः' इत्यमरः। स्थिरकीर्तिना। स्वयमभङ्गत्वादिति भावः । किंचिदीषदायस्तं खिन्नं चेतो यस्य तेन स्वकीयगणभङ्गा- दीषत्खिन्नचित्तेन सेनान्या स्कन्देन । 'पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः' इत्यमरः । ते गणाः प्रमथादयो जगदिर उक्ताः । ओष्ट्यवर्णाभावान्निरौष्ट्यमेतत् ॥

  अथैकविंशतिभिः श्लोकैः स्कन्दवाक्यमेवाह---मा विहासिष्टेत्यादिना ।।

मा विहासिष्ट समरं समरन्तव्यसंयतः ।
क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ॥८॥

  रन्तव्यं रमणं क्रीडा । बहुलग्रहणाद्भावे तव्यप्रत्ययः । संयद्युद्धम् । 'समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः' इत्यमरः । समे रन्तव्यसंयती येषां ते समरन्तव्य- संयतः तुल्यक्रीडासंगरा इति तेषां संबोधनम् । यूयं समरं सङ्ग्रामं मा विहासिष्ट न त्यजत । जहातेर्माङि लुङ् । मध्यमबहुवचनम् । क्षुण्णाः पराजिता असुरगणा यैस्तैः। भवद्भिरिति शेषः । अगणैरिव गणेभ्योऽन्यैरिव किं किमर्थं यशः क्षतं नाशितम् । नैतद्युक्तं महाशूराणां भवादृशानामित्यर्थः ॥

विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः।
अमी वो मोघमुद्भूर्णा हसन्तीव महासयः ॥९॥

  विवस्वदिति ॥ विवस्वदंशुसंश्लेषेण सूर्यकिरणसंपर्केण द्विगुणीकृतान्युत्तेजितानि तेजांसि येषां ते तथोक्ता मोघं व्यर्थमुद्भूर्णा उद्यताः । 'गुरी उद्यमने' इति धातोः कर्मणि क्तः । वो युष्माकममी महासयः खङ्गा हसन्तीवेत्युत्प्रेक्षा । किं पलायमानानां खङ्गैरिति हासः॥

वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम् ।
बाणैर्बाणैः स[१]मासक्तं शङ्केऽशं केन शाम्यति ॥१०॥

  वन इति ॥ वनसदां वनेचराणामवने रक्षके वने मार्गं मृगसंबन्धिनं मार्गं पन्था- नमुपेयुषाम् । पलायमानानामित्यर्थः । युष्माकमिति शेषः। बाणो ध्वनिरेषामस्तीति तैर्बाणैर्ध्वनियुक्तैः । 'वण संशब्दने' इति धातोर्घञ् । ततो 'अर्शआदिभ्यः' इत्यच्प्रत्ययः । यमकत्वाद्ववयोरभेदः । उक्तं च—'रलयोर्डलयोस्तद्वज्जययोर्बवयोरपि । शसयोर्मनयोश्चान्ते सविसर्गाविसर्गयोः। सबिन्दुकाबिन्दुकयोः स्यादभेदेन कल्पनम् ॥' इति । बाणैः शरैः समासक्तं समासञ्जितमशं दुःखं तत्केन शाम्यतीति शङ्के । केनोपायेन शाम्येदिति विचारयामीत्यर्थः ।

पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः ।
गुर्वी कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥११॥


  1. 'सहासक्तं' इति पाठः