पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
किरातार्जुनीये


  पातितेति । पातितं भ्रंशितमुत्तुङ्गमाहात्म्यमुन्नतभावो यैस्तैः संहृता आहृता आयता विस्तृताः कीर्ततो यैस्तैः। युष्माभिरिति शेषः । कां गुर्वीमापदं हन्तुम् । न कांचिदपीत्यर्थः । आवृत्तिर्युद्धान्निवृत्तिः। सैव साहसं कृतम् । अतः पापादन्यन्न किंचित्फलमस्तीति भावः । तदुक्तं मनुना---'यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः। भर्तुर्यद्दुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥ यञ्चास्य सुकृतं किंचिदमुत्रार्थमुपा- र्जितम् । भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ इति ।

नासुरोऽयं न वा नागो ध[१]रसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो ध[२]रणिस्थो हि राजसः ॥ १२ ॥

  नेति ॥ किं च अयमसुरो दैत्यो न । नागो गजो वा पन्नगश्च न । धर इव संस्था यस्य स धरसंस्थः पर्वताकारः। 'अहार्यधरपर्वताः' इत्यमरः। 'संस्था व्यवस्थाप्र- णिधिसमाप्त्याकारमृत्युषु' इति वैजयन्ती । राक्षसो न । किं त्वयं सुखयतीति सुखः । सुखसाध्य इत्यर्थः । नवाभोगोऽभिनवप्रयत्नः। महोत्साह इत्यर्थः । 'आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि' इति विश्वः । धरणिस्थो भूतलचारी राजसो रजोगुणप्रधानो ना पुरुषो हि । कश्चिन्मानुष इत्यर्थः । 'पुरुषाः पूरुषा नरः । मनुष्या मानुषा मर्त्या मनुजा मानवा नराः' इत्यमरः । अतो न पलायनमुचितमिति भावः । गोमूत्रिकाबन्धः-'वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः। गोभूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः॥' इति लक्षणात् । षोडशकोष्ठद्वयेऽर्धद्वयं क्रमेण विलिख्यैकान्तरवि- निमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥

मन्दमस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशुनिव ॥ १३॥

  मन्दामिति ॥ एष मुनिर्घृणया कृपयेषुम् लतां शाखामिव मन्दमस्यन्क्षिपन्यो युष्मान्प' शूनिवागतावज्ञं यथा तथा जघनेषु प्रणुदति चोदयति । किमतः परं कष्टमस्तीति भावः।।

न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ १४ ॥

  नेति ॥ पदच्छेदस्तावत्-न ना ऊननुन्नः नुन्नोनः ना अना नानाननाः ननु । नुन्नः अनुन्नः ननुन्नेनः ना अनेनाः नुन्ननुन्ननुत् ॥ अथ योजना--हे नानानना नानाप्रकारा- ण्याननानि येषां ते। नानाविधास्या इत्यर्थः । ऊनेन निकृष्टेन नुन्नो विद्ध ऊननुन्नो,य: स ना न पुरुषो न । तथा नुन्न ऊनो येन स नुन्नोनो ना पुरुषोऽना नन्वपुरुषः खलु । ऊनाद्भीत: पलायमानस्तु किं वक्तव्यमिति भावः। किं च । नुन्न इनः स्वामी यस्य स नुन्नेतः स न भवतीति ननुन्नेनः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः। स नुन्नो वि-


  1. 'धरासंस्थः' इति पाठः
  2. 'धरासंस्थः' इति पाठः