पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
चतुर्दशः सर्गः।


शिवध्वजिन्यः प्रतियोधमग्रतः स्फुरन्तमुग्रेषुमयूखमालिनम् ।
तमेकदेशस्थमनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ॥५८॥

  शिवेति ॥ अनेकदेशगा नानादेशस्थाः शिवध्वजिन्यो हरसेनाः। उग्रेषवो मयूखा इवेत्युपमितसमासः।अन्यत्र तूग्रेषव इव मयूखा इति मयूरव्यंसकादित्वात्समासः। तेषां मालास्यास्तीति तमुग्रेषुमयूखमालिनम् । वीह्यादित्वादिनिः । एकदेशस्थमेकत्रैव स्थितं तं मुनिमर्कं प्रजा इव युगपत्प्रतियोधं योधस्य योधस्य । 'अव्ययं विभक्ति-' इत्यादिना प्रत्यर्थे वीप्सायामव्ययीभावः । अग्रतः स्फुरन्तं निदध्युर्ददृशुः। यथैकोऽर्क एकत्रैव स्थितोऽपि नानादेशस्थानामपि प्रतिपुरुषं ममैवाग्रे वर्तत इति युगपत्प्रतीयते तद्वद्बाणवर्षी मुनिरपि प्रतियोधं तथैव प्रत्यभादित्यर्थः ॥

मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता।
विधूनितं भ्रान्तिमियाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥५९॥

  मुनेरिति ॥ प्रकोपादमर्षादिव विष्वक्समन्तादायतागच्छतोग्ररंहसा तीव्रवेगेन मुनेः शरौघेणोक्तविशेषणेन । महानिलेन वात्यया निदाघजं ग्रीष्मोत्थं रज इव । विधूनितं व्याहतं तद्वलं प्रमथानां सैन्यं सङ्गिनीमनुबन्धिनीम् । अविच्छिन्नामिति यावत् । भ्रान्तिमनवस्थानमियाय प्राप ।।

  अथ त्रिभिर्विशेषकमाह -तप इत्यादिना ॥

तपोबलेनैष विधाय भूयसीस्तनूरदृश्याः स्विदिषून्निरस्यति ।
अमुष्य मायाविहतं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ॥६०॥

  एष मुनिस्तपोबलेन तप:सामर्थ्येन भूयसीर्बह्वीरदृश्यास्तनूरात्मनः शरीराणि विधाय सृष्ट्वेषून्निरस्यति स्वित्क्षिपति किम् । अथवामुष्यास्य मुनेर्मायया विहृतं प्रतिहतं स्वं स्वकीयमिवायुधं प्रतीपं प्रतिकूलमागत्य । प्रत्यावृत्येत्यर्थः । नोऽस्माकं निहन्ति किमु। 'जासिनिप्रहण--' इत्यादिसूत्रेण कर्मणि षष्ठी। शेषाविवक्षायां तु द्वितीया॥

हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित्प्रहरन्ति देवताः।
कथं न्व[१]मी संततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥६१॥

  हृता इति ॥ यद्वा । अस्य मुनेर्गुणैः शान्त्यादिभिर्हृता आकृष्टाः । वशीकृता इति यावत् । भयेन दरेण चा। भयाद्विभ्यत्य एवेत्यर्थः । देवतास्तिरोहिताः सत्यः प्रहरन्ति स्वित् । तत्कुतः । अन्यथा अस्य मुनेरमी सायका जलधेरूर्मय इव कथं नु संततमनेकेऽसंख्या भवन्ति । एतच्चोक्तान्यतम पक्षासंभवे न संभवतीत्यर्थः ॥


  1. 'त्वमी' इति पाठः