पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
किरातार्जुनीये


परासुतां मरणमविधायाकृत्वा निर्गतैः। तेषाममर्त्यत्वादिति भावः । तस्य मुनेः पत्रिभिः शरैः कृतापराधैरिव स्वामिकार्याकरणात्सापराधैरिवेत्युत्प्रेक्षा। अधोमुखैः सद्भिर्जवाद्धिमवानतीयेऽतिचक्रमे । तत्र प्रविष्टमित्यर्थः । लज्जितस्य क्वचिन्निलयनमु- चितमिति भावः॥

द्विषां क्षतीर्याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे ।
न तासु पेते विशिखैः पुनर्मुनेररुंतुदत्वं म[१]हतां ह्यगोचरः ॥५५॥

  द्विषामिति ॥ प्रथमे । प्रथममुक्ता इत्यर्थः । शिलीमुखा मुनिशरा द्विषां देहावरणानि वर्माणि विभिद्य याः क्षतीः प्रहारांश्चक्रिरे । तासु क्षतिषु पुनः पश्चात्प्रयुक्तैर्मु- नेर्विशिखैर्न पेते न पतितम् । पिष्टपेषणदोषापातादिति भावः । तथा हि । अरुंतु- दत्वं पीडितपीडनं सतामगोचरोऽविषयं हि । सन्तः पीडितपीडां न कुर्वन्तीत्यर्थः । 'न हन्याद्व्यसनप्राप्तं नार्तं नातिपरिक्षतम्' इति निषेधस्मरणादिति भावः। अरुर्व्रणं तुदतीति अरुंतुदः।'व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । 'विध्वरुषोस्तुदः' इति खश्प्रत्ययः । 'अरुर्द्विषदजन्तस्य मुम्' इति मुमागमः ॥

समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः ।
प्रभा हिमांशोरिव पङ्कजावलिं निनाय संकोचमुमापतेश्चमूम् ॥५६॥

  समुज्झितेति ॥ यावन्तोऽरातयो यावदराति । 'यावदवधारणे' इत्यव्ययीभावः । यावदराति यथा तथा समुज्झितारातिसमसंख्यया भुक्ता मुनिचापात्सह संभूयैव निर्यती निष्क्रामन्ती । तादृक्तस्य कौशलमिति भावः । यातेः शतरि ङीप् । मुनिबाण- संहतिरुमापतेश्चमूं हिमांशोः प्रभा पङ्कजावलिमिव संकोचं निनाय प्रापयामास । दुहादिपाठान्नयतिर्द्विकर्मकः ॥

अजिह्ममोजिष्ठममोघमक्लमं क्रियासु बह्वीषु पृथङ्नियोजितम् ।
प्रसेहिरे सादयितुं न सादिताः शरौघमुत्साहमिवास्य विद्विषः ॥५७॥

  अजिह्ममिति ॥ अजिह्मं स्वरूपतो गत्या वावक्रम् । अन्यत्र तु जिह्मस्थानप्रवृत्तो न भवतीत्यजिह्मस्तम् । ओजिष्ठमोजस्विनं सारवत्तमं तेजिष्ठं च । उभयत्राप्योजस्विशब्दा- द्विन्यन्तादिष्ठन् । 'विन्मतोर्लुक्' इति लुक् । टिलोपश्च । अमोधमवर्न्ध्यमक्लमं निरन्तरव्यापारेऽप्यश्रान्तं बह्वीषु क्रियासु च्छेदनभेदनपातनादिकर्मसु पृथग्भेदेन नियोजितम्। कर्मानुगुण्येन विनियुक्तमित्यर्थः । अस्य मुनेः शरौघमुत्साहमौत्सुक्यमिव । वीररसस्य स्थायिभूतं प्रयत्नविशेषमिवेत्यर्थः । सादिताः कर्षिता विद्विषः शत्रवः सादयितुं प्रतिकर्तुं न प्रसेहिरे न शेकुः । तस्योत्साहवदेव शरवर्षं दुर्धर्षमभूदिति भावः ॥


  1. 'महतामगोचरः' इति पाठः