पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
किरातार्जुनीये


बदरातपोवननिवासनिरतमवगात मान्यथा ।
धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम् ॥ ३३ ॥

  बदरीति ॥ बदरीतपोवने बदरिकाश्रमे निवासनिरतं नित्यनिवासिनं गां गतं भुवम- वतीर्णं जगतामुदयनिधने सृष्टिसंहारौ धातुः।तयोः कर्तुरित्यर्थः।'तृन्'इति दधातेस्तृन्प्रत्यय:। अत एव 'न लोक-' इत्यादिना कर्मणि षष्ठीप्रतिषेधः। आदिपुरुषस्य विष्णोरंशमंशभूतं नरम् । नरसंज्ञकमित्यर्थः । यो नारायणसख इति भावः । अन्यथोक्तवैपरीत्येनैनं मावगात । मनुष्यमात्रं मा जानीतेत्यर्थः।'इणो गा लुङि' इति गादेशः ॥

  अथ तस्य तपसो निमित्तमाह-

द्विषतः परांसिसिषुरेष सकलभुवनाभितापिन:।
क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान्महत्तपः ॥३४॥

  द्विषत इति ॥ एष नरः सकलभुवनान्यभितापयन्त्यभीक्ष्णमिति तथोक्तान् । 'बहुल माभीक्ष्ण्ये' इति णिनिः । क्रान्ते आक्रान्ते कुलिशकरस्येन्द्रस्य वीर्यबले शक्तिसैन्ये ये स्तान्द्विषतः शत्रून्परासिसिषुः परासितुमिच्छुः । अस्यतेः सन्नन्तादुप्रत्ययः । मदुपासनं मदाराधनम् । करणे ल्युट् । महत्तपो विहितवान् ।

  अथास्य मानुषावतारे कारणमाह-

अयमच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः।
पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥३५॥

  अयमिति ॥ विभू प्रभू अयं नरोऽच्युतः कृष्णश्च सरसिरुहजन्मनो ब्रह्मणो वचनेन प्रार्थनयासुराणां निधनेन मारणेन करणेन प्रजाः पातुं रक्षितुं भुवमभ्युपेत्य मनुजेषु तिष्ठतः । वस्तुतस्तु साक्षान्नरनारायणावेतौ कृष्णार्जुनावित्यर्थः ॥

  अथास्य सत्त्वसंपदं प्रकाशयितुमाह-

सु[१] रकृत्यमेतदवगम्य निपुणमिति मूकदानवः।
हन्तुमभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ॥३६॥

  सुरेति॥ मूकदानवो मूकाख्यः कश्चिदसुर एतत्पाण्डवकृत्यं सुरकृत्यमिति निपुणमवगम्य साधु निश्चित्य पाण्डुसुतमर्जुनं हन्तुमभिपतति । तत्तस्मात्कारणादत्रार्जुनाश्रमे विषये । आश्रमं प्रतीत्यर्थः । मया सह त्वरया गम्यताम् । द्रष्टुमिति शेषः ॥

विवरेऽपि नैनमनिगूढमभिभवितुमेष पारयन् ।
पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ॥३७॥


  1. 'सुरकार्यम्' इति पाठ: