पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
द्वादश: सर्गः।


  विवर इति॥ पापे निरतिरतिप्रीतिर्यस्य स एष दानवो विवरे रन्ध्रेऽपि । एकान्ते- ऽपीत्यर्थः। एनं पाण्डवमनिगूढं प्रकाशं स्पष्टं यथा तथाभिभवितुं न पारयन्न शक्नुवन् । विभाषायाम् 'नञ्' इति नञ्समासः। अविशङ्कितया स्वरूपगूहनान्निःशङ्कितया वराह- मायया वराहभूमिकया विजयं व्यवस्यति । विजयं प्रत्युद्युक्त इत्यर्थः ।

  ततः किं भावीत्यत आह----

निहते विडम्बितकिरातनृपतिवपुषा रिपो मया ।
मुक्तनिशितविशिखःप्रसभंमृगयाविवादमयमाचरिष्यति ॥ ३८ ॥

  निहत इति ॥ विडम्बितमनुकृतं किरातनृपतिवपुर्येन तेन । तद्रूपधारिणेत्यर्थः । मया रिपौ वराहे निहते मया हते विषये मुक्तनिशितविशिखः सन् । अयं पाण्डवः प्रसभं प्रसह्य मृगयाविवादं मृगप्रहारकलहमाचरिष्यति करिष्यति । मत्प्रहत्तमेव मृगं प्रहत्य स्वयमहमेव प्रहर्तेति कलहिष्यत इत्यर्थः॥

  ततोऽपि किं भावीत्याह-

तपसा निपीडितकृशस्य विरहितसहायसंपदः ।
सत्त्वविहितमतुलं भु[१]जयोर्बलमस्य पश्यत मृधेऽधिकुप्यतः॥३९॥

  तपसेति ॥ तपसा नितरां पीडितोऽत एव कृशस्तस्य निपीडितकृशस्य । 'पूर्वकाल-' इत्यादिना समासः। तथा विरहिता सहायसंपद्यस्य तस्यैकाकिनो मृधे रणे। 'मृधमा- स्कन्दनं संख्यम्' इत्यमरः । अधिकुप्यतोऽधिकं कुप्यतोऽस्य पाण्डवस्य सत्त्वविहितं स्वभावकृतम् । स्वाभाविकमित्यर्थः। 'सत्त्वोऽस्त्री जन्तुषु क्लीबे व्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयो: ॥ प्राणे वलेऽन्तःकरणे' इति वैजयन्ती । अतुलं निरुपमं भुजयोर्बाह्वोर्बलं शक्तिं पश्यत । 'बलं शक्तिर्बलं सैन्यम्' इति शाश्वतः ॥

  अथ त्रिभिरस्य किरातभावं वर्णयति-

इति तानुदारमनुनीय विषमहरिचन्दनालिना ।
धर्मजनितपुलकेन लसद्गजमौक्तिका[२]वलिगुणेन वक्षसा ॥ ४०॥

  इतीत्यादि । शिव इतीत्थं तान्मुनीनुदारं युक्तियुक्तं यथा तथानुनीय शिक्षयित्वा। उक्त्वेति यावत् । रुचिरः किरातपृतनापतिः संववृत इत्युत्तरेणान्वयः। किरातसेनापति- वेषधारी बभूवेत्यर्थः । कथंभूतः। विषमा विकृतविन्यासा हरिचन्दनस्यालयो रेखा यस्मिम्स्तेन । धर्मेण स्वेदेन जनिताः पुलका रोमाञ्चायस्मिम्स्तेन । 'पुलकः पुनः । रोमाञ्च- कण्टको रोमविकारो रोमहर्षणम्' इति हेमचन्द्रः। 'धर्मः स्यादातपे ग्रीष्मे उष्णस्वेदा- म्भसोरपि' इति विश्वः । लसन्तः शोभमाना गजमौक्तिकानां करिकुम्भोद्भवमौक्तिका- नामावलय एव गुणाः सूत्राणि यस्मिंस्तेन वक्षसा वक्षःस्थलेनोपलक्षितः । करिणां मु-


  1. 'तुलयोः' इति पाठः
  2. 'आवलियुतेन' इति पाठः