पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
किरातार्जुनीये


णवदनशब्दमनुप्रयोग उपाशु' इति कौमारलक्षणम् । जप्यत इति जपस्तं जपम् । मन्त्रमित्यर्थः । जपतः पठतस्तस्यार्जुनस्य वदनं कर्तृ अभितो विसारिभिः प्रसरणशीलै- र्दशनकिरणैर्हेतुभिः परिवेषभीषणमर्कमण्डलमिव शुशुभे । 'परिवेषस्तु परिधिरुपसूर्य- कमण्डले' इत्यमरः ॥

कवचं स बिभ्रदुपवीतपदनिहितसज्यकार्मुकः।
शैलपतिरिव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥ ९॥

  कवचमिति ॥ कवचं वर्म बिभ्रदुपवीतपदे यज्ञोपवीतस्थाने निहितमारोपितं सज्यं कार्मुकं येन स तथोक्तः । सोऽर्जुनो महेन्द्रधनुषा परिवीतं परिवेष्टितं भीमं गहनं वनं यस्य स शैलपतिरिव हिमवानिव विदिद्युते शुशुभे ॥

प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवान्गुरुतां नयन्ति हि गुणा न संहतिः ॥१०॥

  प्रविवेशेति ॥ नियमसवनाय नियमस्नानाय कृशस्य तपःकर्षितस्य तथा । 'सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च' इति विश्वः । गच्छतस्तस्यार्जुनस्य पदैः पादन्या- सैर्विनमितो हिमवान्गां भुवं प्रविवेशेवेत्युत्प्रेक्षा। ननु कृशंस्य कथमियद्गौरवम्।तत्राह- गुणाः सारादयो गुरुतां नयन्ति प्रापयन्ति हि । संहतिः संघातः । मूर्तिरिति यावत्। न नयति । अन्तःसाराद्धि गौरवं भवति, न तु बाह्यात्स्थौल्यात् । तत्र च हेमपिण्डतूलपिण्डावेव निदर्शनमिति भावः ॥

परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् ।
ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथ: ॥११॥

  परिकीर्णमिति ॥ उद्यतभुजस्योर्ध्ववाहोस्तस्य शिरस उपरि । 'षष्ठ्यतसर्थप्रत्ययेन' इति षष्ठी । विततं विस्तृतं भुवनयोर्विवरे द्यावापृथिव्योरन्तराले परिकीर्णं व्याप्तं दुरासदं दुर्धर्षं ज्योतिस्तेजो मुनीनां दिवौकसां च निजान्नियतात्पथो मार्गाज्जगृहे जग्राह । प्रतिबबन्धेत्यर्थः॥

रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः ।
भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया॥१२॥

  रजनीष्विति ॥ बहुलसमये कृष्णपक्षेऽपि रजनीषु रात्रिषु राजतनयस्यार्जुनस्थ धामभिस्तेजोभिर्भिन्नस्तिमिरनिकरो यस्य तन्नभः शशिरश्मीनां संगमेन हेतुना युजा संगतया श्रिया । तच्छ्रीतुल्यया श्रियेत्यर्थः । अत एव निदर्शनालंकारः। न जहे न त्यक्तम् । जहातेः कर्मणि लिट् । ज्योत्स्नातुल्यं ज्योतिर्जातमित्यर्थः ॥