पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
एकादशः सर्गः ।


श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनम् ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः॥४४॥

  श्रेयस इति॥ हे तात।'पुत्रे पितरि पूज्ये च तातशब्दं प्रचक्षते' इति। श्रेयसोऽपि हितार्थयोगात्प्रशस्ततरस्याप्यस्य ते तव वचसो हितोपदेशरूपस्य रात्रेर्विपर्ययो दिवसः स्फुटतारस्य व्यक्ततारकस्य नभस इव भाजनं पात्रं नास्मि । अनधिकारित्वादिति भावः । अत्राह्नो नभोमात्रसंबन्धसंभवेऽपि तारासंबन्धासंभवात्तद्विशिष्टनभःसंबन्ध- विरोधाधुक्तं तारकितस्य नभसो न पात्रमहरिति ।

  कुतस्ते मोक्षोपदेशानधिकारित्वम्, किं च ते तपसः पौर्वापर्यमित्यपेक्षायां तत्सर्वं स्वजात्यादिकथनपूर्वकं निरूपयति-

क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः।
स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ॥ ४५ ॥

  क्षत्रिय इति । अहं क्षत्रियः क्षत्रियकुले जातः । तत्रापि महाकुले प्रसूतः, वीरसंतानश्चेत्याह-पाण्डोस्तनय इति । तत्रापि कौन्तेयोऽस्मि, न माद्रेय इत्याह-पार्थ इति । पृथा कुन्ती तत्सुतः पार्थः। 'तस्यापत्यम्' इत्यण् । अर्जुनोऽहं महावीरश्चेत्याह-- धनंजय इति । उत्तरकुरून्विजित्य धनाहरणाद्धनंजयोऽस्मीत्यर्थः । 'खचि मुमागमः' इत्युक्तं प्राक् । धनंजय इत्युक्ते शरीरस्थो वायुः सर्पविशेषो वा स्यात्तदर्थं पार्थः, गन्धर्वोऽपि कश्चित्पृथासुतोऽस्ति तदर्थं पाण्डोः सुतः, नैमिषारण्ये पाण्डुर्विप्रस्तत्पत्नी पृथा नाम काचिद्ब्राह्मणी तत्पुत्रोऽपि स्यात्तदर्थं क्षत्रिय इति । अथैवं चेत्किमर्थं तर्हि तपस्यसि, मोक्षार्थं वा किं न तपस्यसि, तत्राह-स्थित इति । दायं पैतृकं धनमाददत इति दायादा ज्ञातयः।'दायादो ज्ञातिपुत्रयोः'इति,'विभक्तपितृद्रव्यं च दायमाहुर्मनीषिण:' इति च विश्वः । स्वामीश्वरादिसूत्रेण सोपसर्गादपि दायादेति कप्रत्ययान्तो निपातनात्साधुः। तैः प्रास्तस्य राज्यान्निरस्तस्य । वैरिनिर्यातनार्थिन इत्यर्थः।ज्येष्ठस्य भ्रातुर्युधिष्ठिरस्य । वृद्धशब्दादिष्ठन्प्रत्यय:। वृद्धस्य च ज्यादेशः । शासने निदेशे स्थितः। तदाज्ञया तपस्यामीत्यर्थः । अन्यथा मानहानिः सौभ्रात्रभङ्गः पूज्यपूजाव्यतिक्रमदोषश्च स्फुरतीति भाव:।अत एव हिंसैकरसस्य रागद्वेषकषायितचेतसः कुतो मे मोक्षाधिकार इति तात्पर्यम् । सार्थविशेषणत्वात्परिकरालंकारः॥

  यदुक्तम् 'विरुद्धः केवलं वेषः' इति, तत्रोत्तरमाह-

कृष्णद्वैपायनादेशाद्बिभर्मि व्रतमीदृशम् ।
भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः॥४६॥

  कृष्णेति ॥ द्वीपोऽयनं जन्मभूमिर्यस्य स द्वीपायनः । स एव द्वैपायनोव्यासः। प्रज्ञा- दित्वात्स्वार्थेऽण्प्रत्ययः । स एव कृष्णवर्णत्वात्कृष्णद्वैपायनश्च । तस्यादेशानुपदेशादी