पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
किरातार्जुनीये


अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितम् ।
औदार्यादर्थसंपत्तेः शान्तं चित्तमृषेरिव ॥४०॥

  अलङ्घ्यत्वात्वादिति ॥ अन्यैर्जनैरलङ्घ्यत्वादनुल्लङ्घनीयत्वात्क्षुभितोदन्वदूर्जितमुद्वेला- म्भोधिगम्भीरम्। औदार्यादुक्तिविशेषत्वात् ।श्लाघ्यविशेषणत्वाद्वा। तदुक्तं दण्डिना- 'उत्कर्षवान्गुणः कश्चिदुक्ते यस्मिन्प्रतीयते । तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः । श्लाघैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते ॥' इति । 'अग्राम्यार्थत्वात्' इति केचित् । अन्यत्र त्यागित्वादित्यर्थः । अर्थसंपत्तेः प्रयोजनसंपत्तेः । अन्यत्राणिमादिसमृद्धे:। ऋषेर्मु- नेश्चित्तमिव शान्तं सौम्यम् ॥

इदमीदृग्गुणोपेतं लब्धावसरसाधनम् ।
व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः॥४१॥

  इदमिति ॥ इदमीदृग्गुणोपेतं यथोक्तगुणयुक्तम् । इदमुपपदादृशेः क्विप् । 'इदंकि- मोरीश्की' इतीशादेशः । लब्धे प्राप्तेऽवसरसाधने कालोपायौ येन तत्प्रियं प्रीतिकरं वाक्यं को वक्ता व्याकुर्याद्ववाहरेत् । यो वक्ता सोऽनीदृगाशय ईदृग्विवक्षावान्न भवति । अबुद्धिरित्यर्थः । तस्यार्थस्य वक्तुमशक्यत्वादिति भावः ॥

  एवमिन्द्रवाक्यमुपश्लोक्य नाहमस्योपदेशस्याधिकारीति परिहरति-

न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते ।
शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥ ४२ ॥

  नेति॥ हे तात,अमुष्य यत्नस्य तपोरूपस्यास्य मदीयोद्योगस्य पूर्वं चापरं च पूर्वापरे। त एवं पौर्वापर्यं कारणं फलं च । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यन्प्रत्ययः । ते तव न ज्ञातम् । त्वया न ज्ञायत इत्यर्थः । 'मतिबुद्धि-' इत्यादिना वर्तमाने क्तः। तद्योगादेव षष्ठी । कुतः । येन कारणेन मां मुनिभिस्तुल्यं सदृशं धर्मं मोक्षधर्मं शासितुमुपदेष्टुमिच्छसि । शासिरयं दुहादित्वाद्विकर्मको ज्ञेयः ।।

  अथ पौर्वापर्यमज्ञात्वाप्युपदेशे दोषमाह-

अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि ।
व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ४३ ॥

  अविज्ञातेति ॥ अविज्ञातः प्रबन्धः पूर्वापरसंगतिर्येन तस्य वाचस्पतेर्बृहस्पतेरपि । कस्कादित्वात्सः। अथवा 'षष्ठ्या: पतिपुत्रपृष्ठपारपदयस्पोषेषु' इति सकारः। एतस्मादेव ज्ञापकादलुगिति केचित् । वच उपदेशो नयद्रुहो नीतिविरुद्धकारिणः पुरुषोहि- तमुद्योगद्धताफलतां निष्फलत्वं व्रजत्येव गच्छत्येव ॥

  ननु सदुपदेशस्य कुतो वैफल्यमित्याशङ्क्य सोऽप्यस्थाने प्रयुक्तश्चेदूषरक्षेत्रे शालि- बीजवद्धिफल एवेत्याशयेनाह-