पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
एकादशः सर्गः ।


  तर्हि किं कर्तव्यमित्याशङ्क्यो पसंहरन्नाह-

विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया ।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥ ३६॥

  विविक्त इति ॥ विविक्ते विजने।'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः'इत्यमरः। जहुकन्यया गङ्गया भूयो भूयिष्ठं पुनःपुनर्वा । भूयः पुनःपुनः ख्यातं भूतार्थे पुनरव्ययम्' इति विश्वः। प्लाविते सिक्ते।'पाविते' इति पाठे पवित्रीकृत इत्यर्थः। अस्मिन्नग इन्द्रकीले त्वां मुक्तिः पुरा निकटे प्रत्यासीदति । संनिकृष्टा भविष्यतीत्यर्थः । 'पुरा पुराणे निकटप्रबन्धातीतभाविषु' इति विश्वः । उदायुधो गृहीतशस्त्रो मा भूः। शस्त्रं विमुञ्चेत्यर्थः ॥

व्याहृत्य मरुतां पत्याविति वाचमवस्थिते ।
वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः ॥ ३७॥

  व्याहृत्येति॥ मरुतां पत्यौ देवेन्द्र इति वाचं व्याहृत्योक्त्वावस्थिते सति तूष्णीं स्थिते सति । अथ कपिध्वजोऽर्जुनः प्रश्रयगम्भीरं विनयमधुरम् । 'विनयप्रश्रयो समौ' इति यादवः । वच उवाचोक्तवान् ॥

  किमुवाचेत्यपेक्षायामादौ चतुर्भिरिन्द्रवाक्यमुपश्लोकयन्नाह-

प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् ।
साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम् ॥ ३८॥

  प्रसादेति॥ प्रसादोऽत्र प्रसिद्धार्थपदत्वं तेन रम्यम्।'प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते' इति लक्षणात् । ओजस्वि समासभूयिष्ठम् । 'ओजः समासभूयस्त्वम्' इति शासनात् । गरीयोऽर्थभयस्त्वपरिगतम् । न तु शब्दाडम्बरमात्रमित्यर्थः। लाघवान्वितं विस्तरदोषरहितम् । साकाङ्क्षमाकङ्क्षवत्पदकदम्बात्मकम् । न तु दशदाडिमादिवाक्यवदनाकङ्क्षितमित्यर्थ:। अनुपस्कारमध्याहारदोषरहितम्। विष्व- ग्गति कृत्स्नार्थप्रतिपादकम् । न तु सावशेषार्थमत एव निराकुलमसङ्कीर्णार्थम् ॥

न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे ।
अप्रकम्प्यतयान्येषामाम्नायवचनोपमम् ॥ ३९॥

  न्यायेति ॥ पुनर्न्यायेन युक्त्या निर्णीतसारत्वान्निश्चितार्थत्वाद्धेतोरागमे शास्त्रे विषये निरपेक्षं स्वतन्त्रमिव । युक्तिदार्ढ्यादेवं प्रतीयते । वस्तुतस्तु शास्त्रसिद्धार्थमिवेतीवशब्दार्थः । किं च । अन्येषां प्रतिवादिनामप्रकम्प्यतयानुमानादिभिरबाध्यत्वादप्रत्याख्ये- यतयाम्नायवचनोपमम् । वेदवाक्यतुल्यमित्यर्थः ।।