पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
किरातार्जुनीये


जीयन्तान्दुर्जया देहे रिपवश्चक्षुरादयः।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥ ३२॥

  जीयन्तामिति ॥ दुर्जया अजय्याश्चक्षुरादयो देहे वर्तमाना रिपवो जीयन्तां यस्मात्तेष्वन्तःशत्रुषु जितेषु सत्सु त्वयायं कृत्स्नो लोको जितो ननु । किमुतान्ये शत्रवस्तदन्तर्गता इत्यर्थः । जितेन्द्रियस्येन्द्रियार्थनिःस्पृहस्य वैरानुदयाद्विजयव्यपदेशः ॥

  अजितेन्द्रियस्यानिष्टमाचष्टे----

परवानर्थसंसिद्धौ नी[१]चवृत्तिरपत्रपः ।
अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम् ॥ ३३ ॥

  परवानिति ॥ अर्थसंसिद्धावभ्यवहारादिस्वार्थसाधने परवान्पराधीनः । 'परतन्त्रः पराधीनः परवान्' इत्यमरः । नीचवृत्तिः कर्षणवहनादिनिकृष्टकर्मापत्रपो निर्लज्जोऽवि- धेयेन्द्रियोऽजितेन्द्रियः पुमान्गौर्बलीवर्द इव पुंसां विधेयतां यथोक्तकारिताम् । प्रेष्य- तामिति यावत् । 'विधेयो विनयग्राही वचनेस्थित आश्रवः' इत्यमरः । एति प्राप्नोति । उपमालंकारोऽयम्-'प्रकृताप्रकृतयोरर्थसाधर्म्याच्छेषे तु शब्दमात्रसाधर्म्यम्' इति ।

  न केवलं हिंसादिदोषमूलत्वाद्विषयाणां हेयत्वम् । किंत्वपारमार्थिकत्वादपीत्याह-

श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी
इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् ॥ ३४ ॥

  श्व इति ॥ अधुना भवा अधुनातनीदानींतनी। सायंचिरं-' इत्यादिना ट्युप्रत्ययः । सुखसंवित्तिः सुखानुभुवः श्वः परेऽहनि त्वया स्मरणीया । न त्वनुभवनीया । इति हेतोः । कम्यन्त इति कामा विषयास्तान्स्वप्नोपमान्स्वप्नतुल्यान्मत्वातात्त्विकान्निश्चित्य तदङ्गतां तच्छेषत्वं कामपरतन्त्रतां मा गा न गच्छ । 'इणो गा लुङि' इति गादेशः ॥

  इतोऽपि हेयाः कामा इत्याह-

श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥३५॥

  श्रद्धेया इति । श्रद्धातुमर्हाः श्रद्धेया विश्वसनीयास्तथा विप्रलब्धारः प्रतारकाः । विश्वासघातका इत्यर्थः । तथा प्रीणयन्तीति प्रियाः प्रीतिजनकाः।'हगपध-'इत्यादिना कप्रत्ययः । तथापि विप्रियकारिणो दुःखजननशीलाः । किं च । त्यजन्तोऽपि पुरुषं विहाय गच्छन्तोऽपि सुदुस्त्यजाः स्वयं तेन त्यक्तुमशक्याः कामा विषयाः कष्टाः कुत्सिताः शत्रवो हि । प्रसिद्धशत्रुतैधर्म्यादिति भावः । अत्र श्रद्धेयत्वादीनां विप्रलम्भ- कत्वादीनां चैकत्रविरोधो विषयस्वाभाव्येन समाधीयत इति विरोधाभासोऽलंकारः । तेने च कामानां प्रसिद्धशत्रुवैधर्म्य व्यतिरेकेण व्यज्यत इत्यलंकारेणालंकारध्वनिः ।।


  1. 'नीचैवृत्तिः' इति पाठः