पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
प्रथमः सर्गः ।

 वीरभटानुकूल्यमाह--

महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।
नुसंहतास्तस्यं न[१]भिन्नवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥१९॥

 महौजस इति ॥ महौजसो महाबलाः।अन्यथा दुर्बलानामनुपकारित्वादिति भावः। मानः कुलशीलाद्यभिमान एव धनं येषां ते मानधनाः । अन्यथा कदाचिद्बलदर्पा- द्विकुर्वीरन्निति भावः । धनार्चिता धनैरर्चिताः सत्कृताः । अन्यथा दारिद्र्यादेनं जह्युरिति भावः । संयति सङ्ग्रामे लब्धकीर्तयः । बहुयशस इत्यर्थः । अन्यथा कदाचि न्मुह्येयुरिति भावः। संहता मिथःसंगताः स्वार्थनिष्ठा न भवन्तीति नसंहताः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । भिन्नवृत्तयो मिथो विरोधात्स्वामिकार्याकरा न भवन्तीति नभिन्नवृतयः । पूर्ववत्समासः । अन्यथा स्वामिकार्यविघातकतया स्वामि- द्रोहिणः स्युरित्युभयत्रापि तात्पर्यार्थः । धनुर्भृतो धानुष्काः । आयुधीयमात्रोपलक्षणमेतत्। प्राधान्याद्धनुर्ग्रहणम् । तस्य दुर्योधनस्यासुभिः प्राणैः प्रियाणि समीहितुं कर्तु वाञ्छन्ति । आनृण्यार्थं प्राणान्दातुमिच्छन्ति । अन्यथा दोषस्मरणादिति भावः। अत्र महौजसादिपदार्थानां प्राणदानकर्तव्यतां प्रति विशेषणगत्या हेतुत्वाभिधानात्- काव्यलिङ्गमलम्कारः । लक्षणं तूक्तम् । तथा साभिप्रायविशेषणत्वात्परिकरालंकार इति द्वयोस्तिलतण्डुलवद्विभक्ततया स्फुरणासंसृष्टिः ॥

 संप्रति स्वराष्ट्रवत्परराष्ट्रवृत्तान्तमपि वेत्तीत्याह----

महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः।
महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः॥२०॥

 महीभृतामिति ॥ अशेषितक्रियः समापितकृत्य:। आफलदयकर्मेत्यर्थः । स दुर्योधनः सञ्चरितैः शुद्धचरितैः। अवञ्चकैरित्यर्थः । चरन्तीति चरास्तैश्चरैः प्रणिधिभिः । पचाद्यच् । महीभृतां क्रियाः प्रारम्भान्निःशेषं वेद वेत्ति । 'विदो लटो वा' इति णलादेशः । स्वरहस्यं तु न कश्चिद्वेदेत्याह-महोदयैरिति । धातुरिव तस्य दुर्योधन- स्येहितमुद्योगो महोदयैर्महावृद्धिभिः । हितमनुबध्न्त्यनुरुन्धन्तीति हितानुबन्धिभिः। स्वन्तैरित्यर्थः । फलैः कार्यसिद्धिभिः प्रतीयते ज्ञायते । फलानुमेयास्तस्य प्रारम्भा इत्यर्थः ॥

 मित्रबलमाह---

न तेन संज्यं क्वचिदु [२] द्यतं धनुः कृतं न वा कोपविजिह्ममाननम् ।
मुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥२१॥

 नेति ॥ तेन राज्ञा क्वचित्कुत्रापि । सह ज्यया मौर्व्या सज्यम्। मौर्वी ज्या शिञ्जिनी