पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
एकादशः सर्गः ।


  जरतीमिति ॥ जरतीं जीर्णाम्।'जीनो जीर्णो जरन्नपि' इत्यमरः । जीर्यतेरतीतार्थे शतृप्रत्ययः । 'उगितश्च' इति ङीप् । तनुं शरीरं बिभ्राणो दधदप्यप्राकृता लोकसामा- न्याकृतिर्मूर्तिर्यस्य स इन्द्र आक्रान्ताभिभूता लक्ष्मीराश्रमशोभा येन स आक्रान्तलक्ष्मीकः। अत्र 'उर:प्रभतिभ्यः कप्' इति नित्यकबाश्रयणम् । एकवचनोत्तरपदस्यैव लक्ष्मीशब्दस्योरःप्रभृतिषु पाठात्।'शेषाद्विभाषा'इति विकल्पाश्रयणे तु बहुवचनोत्तरपद इति विवेकः । आश्रमं ससाध्वसमिव चकार । तेजस्विदर्शनाद्भयं भवति । तत्तु न दुःखजनकं तस्यामानुपत्वादिति सूचयितुमिवशब्दः॥

अभितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि वलात्प्रह्लादते मनः ॥ ८॥

  अभित इति ॥ पृथासूनुरर्जुनस्तमिन्द्रमभितस्तं प्रति स्नेहेन परितस्तरे। तद्गोचरेण प्रेम्णा पर्यावृतः। स्तृणोतेः कर्मणि लिट् । 'ऋतश्च संयोगादेर्गुणः' इति गुणः। नन्व- ज्ञातसंबन्धविशेषस्य तस्येन्द्रे कथं स्नेहोदय इत्यत आह-अविज्ञात इति । बन्धौ सुहृद्यविज्ञातेऽपि बन्धुरयमित्यज्ञातेऽपि बलाद्बान्धवसत्तावशादेव मनः प्रह्लादते हि । स्निह्यतीत्यर्थः॥

आतिथेयीमथासाद्य सुतादपचितिं हरिः ।
विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ।। ९ ।।

  आतिथेयीमिति ॥ अथ हरिरिन्द्रः सुतादर्जुनादातिथेयीमतिथिषु साध्वीम् । 'पथ्यतिथि- वसतिस्वपतेर्ढञ्'। अपचितिं पूजामासाद्य प्राप्य। 'पूजा नमस्यापचितिः'इत्यमरः। विष्टर आसने । 'ऋदोरप्' इति स्तुपातेरप्प्रत्ययः । 'वृक्षासनयोर्विष्टरः' इति षत्वम् । विश्रम्य नाम विश्रम्य किल । श्रममपनीयेत्यर्थः । इति वक्ष्यमाणप्रकारां भारतीं व्याजहारोक्तवान् । 'व्याहार उक्तिर्लपितम्' इत्यमरः ॥

  अथ तावन्मुनिवदेनं मुमुक्षुं कृत्वाह---

त्वया साधु समारम्भि नवे वयसि यत्तपः ।
ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ॥ १०॥

  त्वयेति ॥ त्वया साधु समारम्भि सम्यगुपक्रान्तम् । रमेः कर्मणि लुङ् । कुतः। यद्यस्मान्नवे वयसि यौवने । तपः । चर्यत इति शेषः । तथा हि । अहमिव दृश्यतेऽसौ मादृशो वर्षीयानतिवृद्धोऽपि । 'प्रियस्थिर-' इत्यादिना वृद्धशब्दस्य वर्षादेशः । प्रायो विषयैर्ह्रियत आकृष्यते । किमु भवादृशो यवीयानिति भावः ॥

  अथैवमनारम्भे तव स्वाकारलाभोऽपि विफलः स्यदित्याशयेनाह-

श्रेयसीं तव संप्राप्ता गुणसंपदमाकृतिः।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ ११ ॥