पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
किरातार्जुनीये


  श्रेयसीमिति ॥ तवाकृतिर्मूर्त्ति: । रम्येति शेषः । श्रेयसीं श्रेष्ठां गुणसंपदं तपःसमारम्भूरूपां संप्राप्ता । अतो न निष्फलेति भावः । न च स्वाकारा गुणाढ्याश्च कियन्तो न सन्तीति वाच्यमित्याह-लोक इति । लोके रम्यता रम्याकारता सुलभा हि । गुणार्जनं गुणसंपादनं दुर्लभम् । त्वयि तूभयं संपद्यत इति हेम्नः परमामोद इति भावः ।।

  यदुक्तम् 'त्वया साधु समारम्भि' इति, तदेव साधुत्वं संसारनिःसारताख्यापनया युग्मेनोपपादयति-

शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः।
आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ १२ ॥

  शरदिति ॥ यौवनश्रियस्तावच्छरदम्बुधरच्छाया इव गत्वर्यश्चञ्चलाः । इति क्वरबन्तो निपातः। 'टिडाणञ्-' इत्यादिना ङीप् । विषयाः शब्दादयस्त्वापात- रम्यास्तत्कालरमणीयाः। 'तदात्वे पात आपात:' इति वैजयन्ती । पर्यन्तेऽवसाने परि- तापयन्ति दुःखं कुर्वन्तीति तथोक्ताः ॥

अन्तकः पर्यवस्थाता जन्मिनः संततापदः।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ १३॥

  अन्तक इति ॥ किं च । संतता अनवच्छिन्ना आपदः क्लेशा यस्य तस्य जन्मिनः- प्राणिनः ।'प्राणीतु चेतनोजन्मी' इत्यमरः । व्रीह्यादित्वादिनिः। अन्तको मृत्युः पर्यवस्थाता प्रतिरोद्धा। प्रथमं तावज्जन्मिनो जन्मदुःखमेव दुस्तरम्, ततो जातस्य जीवनमपि सततं दुःखसंभिन्नतया विषयुक्तान्नप्रायम्, तदपि मृत्युग्रस्तमिति सोऽयम्'काकमांसंशुनोच्छिष्टं [दुर्गन्धं क्रिमिसंकुलम्।म्लेच्छपक्वं सुरासिक्तं] स्वल्पं तदपि दुर्लभम्॥' इति न्यायादिति भावः । इत्युक्तहेतोस्त्याज्ये भवे संसारे । भवतीति भव्यो योग्यो जनः । भवादश इति शेषः। भव्यं सुखे शुभे चापि भेद्यवद्योग्यभाविनोः' इति विश्वः।'भव्यगेय-' इत्यादिना कर्तरि निपातः । मुक्तौ मोक्ष उत्तिष्ठत उद्युक्तो भवति । 'उदोऽनूर्ध्व- कर्मणि' इत्यात्मनेपदम् ॥

  संप्रति प्रशंसापूर्वकं स्वाभिसंधिं दर्शयति-

चित्तवानसि कल्याणी य[१]त्त्वां मतिरुपस्थिता ।
विरुद्धः केवलं वेषः संदेहयति मे मनः ॥ १४ ॥

  चित्तवानिति ॥ चित्तवान्प्रशस्तचित्तोऽसि । प्रशंसायां मतुप् । कुतः । यतस्त्वां कल्याणी साध्वी । 'बह्वादिभ्यश्च' इति ङीप् । मतिरुपस्थिता संगता । किं तु केवल- मेकं यथा तथा विरुद्धो वेषो में मनः संदेहयति संशययुक्तं करोति । यद्वा वेषः ।