पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
किरातार्जुनीये


रासु विमूढासु । तथा दयितैः संगतासु स्वयंप्राप्तासु च कामिनीष्वतिमानवतीस्वाशु मानं कोपं निगृह्णन्निवर्तयन् । शिथिलीकृता लज्जा येन स मदनो तु मदो नूपलेभे । लक्ष्यते स्मेत्यर्थः । प्रियसमागमशीधुपानरूपोभयकारणाभङ्गादुभयथा माननिग्रहाद्य- नुभावसाधारण्याच्च संदेहः । स एवालंकारः ॥

द्वारि चक्षुरधिपाणि कपोलौ जीवितं त्वयि कुतः कलहोऽस्याः।
कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय ॥४३॥

  द्वारीति ॥ द्वारि त्वदागमनमार्ग एव चक्षुरित्यौत्सुक्योक्तिः। अधिपाणि पाणौ करे कपोलाविति चिन्तोक्तिः । किंबहुना जीवितं त्वयि त्वदधीनम् । त्वां विना न जीवतीत्यर्थः । इति गाढानुरागोक्तिः । अतोऽस्याः कलहो विग्रहः कुत इत्येवं कामिनां प्रीतये पुनरुक्तं पुनःपुनरुच्यमानं वचो दूतीवाक्यं नवनवत्वं नवप्रकारत्वम- पूर्ववद्भावमियाय । प्रकारार्थे द्विर्भावः। कर्मधारयवद्भावात्सुपो लुक् । कान्तानुराग- प्रकटनात्कामिनः प्रहृष्यन्तीति भावः । कलहान्तरितेयम् ।

साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् ।
सुभ्रुवो जनयति स्म विभूषां संगतावुपरराम च लज्जा ॥ ४४ ॥

  साचीति ॥ लोचनयुगं साचि तिर्यङ्गमयन्ती प्रिये तिर्यक्पातयन्ती । न तु सम- रेखयेत्यर्थः । दयितवक्षसि पातं रुन्धतीष्टमपि प्रतिबध्नती लज्जा सुभ्रुवो नायिकाया विभूषां शोभां जनयति स्म संगतौ सुरतप्रसङ्गे सत्युपरराम च । एवं यतस्तदा चा- भूषणमेवेति भावः । 'विभाषाकर्मकात्' इति परस्मैपदम् ॥

सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन ।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथम[१]भिबाष्पनिपातः ॥४५॥

  सव्यलीकमिति ॥ सव्यलीकं सापराधमत एवावधीरितोऽवज्ञातः सन् । खिन्नस्तम् । 'पूर्वकाल-'इत्यादिना तत्पुरुषः । सपदि कोपस्य पदेन व्याजेन प्रस्थितं निर्गच्छन्तं प्राणनाथं प्रियं योषितः संबन्ध्यभिबाष्पनिपात आभिमुख्येनाश्रुमोक्षः सुहृदिव रुणद्धि स्म रुरोध ।बाष्पपातस्य मन्युमोक्षलिङ्गतया प्रस्थानप्रतिबन्धकत्वात्सुहृदौपम्यम्। इयमधीरा खण्डिता--'ज्ञातेऽन्यासङ्गिनि पतौ खण्डितेर्ष्याकषायिता। अधीराश्रु विमुञ्चन्ती विज्ञेया चात्र नायिका ॥' इति दशरूपके ॥

शङ्किताय कृतबाष्पनिपातमीर्ष्यया विमुखितां दयिताय ।
मानिनीमभिमुखा[२]हितचित्तां शंसति स्म घनरोमविभेदः॥४६॥

  शङ्कितायेति ॥शङ्किताय दयितायाविश्वस्ताय नायकायेर्ष्यया विमुखितां विमुखीकृ-


  1. 'अधिबाष्प' इति पाठः
  2. 'स्थित' इति पाठः