पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
नवम: सर्गः ।


  अथ युग्मेन सखीनायिकासंवादमाह-

उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥ ३९ ॥

  उच्यतामिति ॥ तत्र नायिकाह :-स धूर्तोऽशेषमखिलं वचनीयं वक्तव्यमुच्य- ताम् । निःशङ्कमुपालभ्यतामित्यर्थः । ब्रूझो दुहादित्वादप्रधाने कर्मणि लोट् । अथ सख्याह-हे सखि, ईश्वरे भर्तरि नायके विषये परुषता पारुष्यं न साध्वी न हिता। अथ नायिकाह—तनमननीय सान्त्वयित्वानय । पुनः सख्याह-विप्रियाणि जनयन्नप्रियाणि कुर्वन्स कथं वानुनेयोऽनुनयाहः ॥

किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः।
योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥ ४० ॥

  किमिति ॥ पुनर्नायिकाह-तार्ह गतेन तं प्रति गमनेन किम् । कोऽर्थ इत्यर्थः । अत उपैतुं गन्तुं न युक्तं हि । पुनः सख्याह-हे सुभगमानिनि सौन्दर्यमानिनि । सुभगमात्मानं मन्यत इति । 'आत्ममाने खश्च' इति चकारागिणनिप्रत्ययः । तस्मिन्- प्रिये विषये को मानः । मानो न कर्तव्य इत्यर्थः । यद्वा। नहीत्यादि सखीवाक्यम् । तत्र नहीत्येकं वाक्यम् । तद्युक्तं सखीत्यर्थः । हे सखि, किं तूपैतुं युक्तम् । कुतः। सुभगमानिनि प्रिये को मानः । तादृग्जनस्य दुर्लभत्वादिति भावः । इत्येवंरूपासु योषितां कथासु विषये समेतैः । समीपमागत्याकर्णयद्भिरित्यर्थः । कामिभिर्बहुरसा- नेकस्वादा धृतिः संतोष ऊह ऊढा । अत्र रौक्ष्योत्सुक्यनिर्वेदाद्यनेकभावशाबल्यपरि- पूर्णकान्ताकथाकर्णनादुत्तरोत्तरमपूर्वहृदयानन्दनिष्यन्दमानन्दसंदोहमविन्दन्नित्यर्थः । प्रायेणात्र प्रौढाः कलहान्तरिताश्च नायिकाः॥

'योषितः पुलकरोधि दधत्या धर्मवारि नवसंगमजन्म ।
कान्तवक्षसि बभूव पतन्त्या म[१]ण्डनं लुलितमण्डनतैव ॥ ४१ ॥

 योस्ति इति ॥ पुलकरोधि रोमाञ्चव्यापि नवसंगमेन जन्म यस्य तद्धर्मवारि स्वेदो- दकं दधत्या इति सात्त्विकोक्तिः । कान्तवक्षसि पतन्त्येत्यौत्सुक्योक्तिः । योषितो या लुलितमण्डनतोत्सृष्टप्रसाधनत्वम् । भावे तल् । सैव मण्डनं बभूव । तादृश- फलत्वात्तस्येति भावः ॥

शीधुपानविधुरासु निगृह्णन्मानमाशु शिथिलीकृतलजः।
संगतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥ ४२ ॥

शीध्विति ॥ शेरतेऽनेनेति शीधु पक्केक्षुरसविकारो मद्यविशेषस्तस्य पानेन विधु-


  1. 'भूषणम्' इति पाठः